मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४३, ऋक् ५

संहिता

यः शु॒क्र इ॑व॒ सूर्यो॒ हिर॑ण्यमिव॒ रोच॑ते ।
श्रेष्ठो॑ दे॒वानां॒ वसु॑ः ॥

पदपाठः

यः । शु॒क्रःऽइ॑व । सूर्यः॑ । हिर॑ण्यम्ऽइव । रोच॑ते ।
श्रेष्ठः॑ । दे॒वाना॑म् । वसुः॑ ॥

सायणभाष्यम्

यो रुद्रः सूर्य इव शुक्रः सूर्यवद्दीप्तिमान् । हिरण्यमिव रोचते । यथा सर्वेषां प्राणिनां हिरण्य प्रीतिकरं भवति तथा रुद्रोऽपि । स च देवानां सर्वेषां प्राणिनां हिरण्यं प्रीतिकरं भवति तथा रुद्रोऽपि । स च देवानां सर्वेषां मध्ये श्रेष्ठो वसुर्निवासहेतुश्च ॥ रोचते । रुच दीप्तावभिप्रीत्यां च अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । श्रेष्ठः प्रशस्यतरः । प्रशस्यशब्दादिष्ठनि प्रशस्यस्य श्रः (पा ५-३-६०) इति श्रादेशः । नित्त्वादाद्युदात्तत्वम् । वसुः । वासयति सर्वमिति वसुः । वस निवासे । अंतर्भावितण्यर्थात् शृस्वृस्निहीत्यादिनोप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वं ॥ २६ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६