मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४४, ऋक् १३

संहिता

श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः ।
आ सी॑दन्तु ब॒र्हिषि॑ मि॒त्रो अ॑र्य॒मा प्रा॑त॒र्यावा॑णो अध्व॒रम् ॥

पदपाठः

श्रु॒धि । श्रु॒त्ऽक॒र्ण॒ । वह्नि॑ऽभिः । दे॒वैः । अ॒ग्ने॒ । स॒याव॑ऽभिः ।
आ । सी॒द॒न्तु॒ । ब॒र्हिषि॑ । मि॒त्रः । अ॒र्य॒मा । प्रा॒तः॒ऽयावा॑नः । अ॒ध्व॒रम् ॥

सायणभाष्यम्

हे श्रुत्कर्ण श्रवणसमर्थाभ्यां कर्णाभ्यां युक्ताग्ने श्रुधि । अस्मदीयं वचनं शृणु । यो मित्रो देवो यश्चार्यमा ये चान्ये प्रातर्यावाणः प्रातःकाले देवयजनं गच्छंतो देवास्तैः सर्वैः सयावभिराहवनीयाग्निना त्वया समानगतिभिरन्यैर्वह्निभिर्देवैः सहाध्वरं क्रतुमुद्दिश्य बर्हिषि दर्भ आ सीदंतु । उपविशंतु ॥ शुध्रि । श्रु श्रवणे । श्रुशृण्वित्यादिना हेर्धिरादेशः । बहुलं छंदसीति विकरणस्य लुक् । श्रुत्कर्ण । शृणोतीति श्रुत् । क्विपि तुगागमः । श्रुतौ कर्णौ यस्यासौ श्रुत्कर्णः । वह्निभिः । वह प्रापणे । वहिश्रियुश्रुग्लाहात्वरिभ्यो निदिति निप्रत्ययः । नित्त्वादाद्युदात्तत्वम् । सयावभिः । समानं यांतीति सयावानः । या प्रापणे । अतो मनन्निति वनिप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । प्रातर्यावाणः । पूर्ववत् । प्रातिपदिकांतनुम् विभक्तिषु च (पा ८-४-११) इति णत्वं ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०