मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४५, ऋक् ६

संहिता

त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तवः॑ ।
शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोळ्ह॑वे ॥

पदपाठः

त्वाम् । चि॒त्र॒श्र॒वः॒ऽत॒म॒ । हव॑न्ते । वि॒क्षु । ज॒न्तवः॑ ।
शो॒चिःऽके॑शम् । पु॒रु॒ऽप्रि॒य॒ । अग्ने॑ । ह॒व्याय॑ । वोळ्ह॑वे ॥

सायणभाष्यम्

अश्वमेधे पौष्ण्यामिष्टौ स्विष्टकृतोऽनुवाक्या त्वां चित्रश्रवस्तमेत्येषा । सर्वान्कामानाप्स्यन्निति खंडे सूत्रितम् । त्वां चित्रश्रवस्तम यद्वाहिष्ठं तदग्नये । आ १०-६ । इति ॥

हे चित्रश्रवस्तमातिशयेन विविधहवीरूपान्न युक्त पुरुप्रिय बहूनां यजमानानां प्रीतिकराग्ने त्वां हव्याय वोळ्हवे हविर्वोढुं विक्षु जंतवः प्रजासूत्पन्ना यजमाना हवंते । आह्वयंति । कीदृशम् । शोचिष्केशं दीप्तिरूपकेशोपेतम् । तथा च वाजसनेयिन आमनंति । शोचंत इव ह्येतस्य समिद्दस्य रश्मयः केशा इति ॥ चित्रश्रवस्तम । श्रव इत्यन्ननाम । चित्रं श्रवो यस्यासौ चित्रश्रवाः । अतिशयेन चित्रश्रवाश्चित्रश्रवस्तमः । आमंत्रितानुदात्तत्वम् । शोचिष्केशम् । सुच दीप्तौ । अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः (उ २-१०९) इतीसिः । प्रत्ययस्वरः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हव्याय । हवनक्रियया प्राप्यत्वात् क्रियाग्रहणं कर्तव्यमिति संप्रदानत्वाच्चतुर्थी । वोळ्हवे । वह प्रापणे । तुमर्थे सेसेनिति तवेन्प्रत्ययः । ढत्वधत्वष्टुत्वढलोपेषु कृतेषु सहिवहोरोदवर्णस्य (पा ६-३-११२) इत्यकारस्यौकारः । नित्त्वादाद्युदात्तत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२