मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४६, ऋक् ५

संहिता

आ॒दा॒रो वां॑ मती॒नां नास॑त्या मतवचसा ।
पा॒तं सोम॑स्य धृष्णु॒या ॥

पदपाठः

आ॒दा॒रः । वा॒म् । म॒ती॒नाम् । नास॑त्या । म॒त॒ऽव॒च॒सा॒ ।
पा॒तम् । सोम॑स्य । धृ॒ष्णु॒ऽया ॥

सायणभाष्यम्

हे मतवचसाभिमतस्तोत्रौ नासत्याश्विनौ वां युवयोर्मतीनां बुद्धीनामादारः प्रेरको यः सोमोऽस्ति सोमस्य तं सोमं पातम् । युवां पिबतम् । कीदृशं सोमम् । धृष्णुया धर्षणशीलम् । मदकरत्वेन तीव्रमित्यर्थः ॥ आदारः । दृङ् आदरे । आदारयतीत्यादारः । दारजारौ कर्तरि णिलुक्चेति घञ्प्रत्ययः । थाथादिनोत्तरपदांतोदात्तत्वम् । मतीनाम् । नामन्यतरस्यामिति नाम उदात्तत्वम् । मतवचसा । मतमभिमतं स्तोत्ररूपं वचो ययोस्तौ । सुपां सुलुगिति विभक्तेराकारः । पातम् । पा पाने । बहुलं छंदसीति शपो लुकि सति पाघ्रेत्यादिना पिबादेशो न भवति । सोमस्य । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । धृष्णुया । सुपां सुलुगिति विभक्तेर्याजादेशः ॥ ३३ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३