मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४६, ऋक् १५

संहिता

उ॒भा पि॑बतमश्विनो॒भा न॒ः शर्म॑ यच्छतम् ।
अ॒वि॒द्रि॒याभि॑रू॒तिभि॑ः ॥

पदपाठः

उ॒भा । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ । उ॒भा । नः॒ । शर्म॑ । य॒च्छ॒त॒म् ।
अ॒वि॒द्रि॒याभिः॑ । ऊ॒तिऽभिः॑ ॥

सायणभाष्यम्

प्रवग्ये पौर्वाह्णिके घर्मस्य हविषो द्वितीया याज्योभा पिबतमित्येषा । अथोत्तरमिति खंडे सूत्रितम् । उभा पिबतमश्विनेति चोभाभ्यामनवानम् (आ ४-७) इति ॥ आश्विनशस्त्रेऽप्येषा द्वितीया याज्या । सूत्रितं च । प्र वामंधांसि मद्यान्यस्थुरुभा पिबतमश्विनेति याज्ये (आ ६-५) इति ॥

हे अश्विना उभा युवामुभौ पिबतम् । सोमपानं कुरुतम् । तत ऊर्ध्वमुभा युवामुभावविद्रियाभिः प्रशस्ताभिरूतिभी रक्षाभिर्नोऽस्मभ्यं शर्म सुखं यच्छतं ॥ पिबतम् । पा पाने । लोट शपि पाघ्रेत्यादिना पिबादेशः । अंगवृत्ते पुनर्वृत्तावविधिर्निष्ठि तस्येति । म ७-३-७८-२ । परि । ९२ । वचनाल्लघूपधगुणाभावः । यद्वा । आद्युदात्तोऽदंतः पिबादेशः । तिङ्ङतिङ इति निघातः । यच्छतम् । दाण् दाने । लोट शपि पाघ्रेत्यादिना यच्छादेशः । अविद्रियाभिः । द्रा कुत्सायां गतौ । विपूर्वादस्माद्भाव औणादिकः किः । आतो लोप इट चेत्याकारलोपः । विद्रिर्निंदा । तद्विरोधिन्यविद्रिः स्तुतिः । तां यांतीत्यविद्रियाः । अन्येभ्योऽपि दृश्यंत इति विच् । कृदुत्तरपदप्रकृतिस्वरत्वम् । ऊतिभिः । अवतेः क्तिनि ज्वरत्वरेत्यादिनोट् । ऊतियूतीत्यादिना क्तिन उदात्तत्वं ॥ ३५ ॥

इति श्रिमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक स्री वीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणामात्येन विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके तृतीयोऽध्यायः समाप्तः

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५