मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४८, ऋक् ७

संहिता

ए॒षायु॑क्त परा॒वत॒ः सूर्य॑स्यो॒दय॑ना॒दधि॑ ।
श॒तं रथे॑भिः सु॒भगो॒षा इ॒यं वि या॑त्य॒भि मानु॑षान् ॥

पदपाठः

ए॒षा । अ॒यु॒क्त॒ । प॒रा॒ऽवतः॑ । सूर्य॑स्य । उ॒त्ऽअय॑नात् । अधि॑ ।
श॒तम् । रथे॑भिः । सु॒ऽभगा॑ । उ॒षाः । इ॒यम् । वि । या॒ति॒ । अ॒भि । मानु॑षान् ॥

सायणभाष्यम्

एषोषोदेवि शतमयुक्त । स्वकीयानां रथानां शतं योजितवती । सुभगा सौभाग्ययुक्तेयमुषाः परावतो दूरस्थात् सूर्यस्योदयनादधि सूर्योदयस्थानादधिकाद्द्यु लोकान्मानुषानभि मनुष्यानुद्धिश्य रथेभिः शतसंख्याकैर्युक्त्यै रथैर्वि याति । विशेषेण गच्छति ॥ आयुक्त । लुङि झलो झलि (पा ८-२-२६) इति सिचो लोपः । उदयनात् । उदेत्यत्रेत्युदयनम् । इण् गतौ । अधिकरणे ल्युट् । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुभगा । शोभनो भगो यस्याः सा आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्त त्वम् । मानुषान् । मनोः पुत्राः मानु षाः । मनोर्जातावञ्यतौ षक् चेत्यञ् षुगागमश्च । ञ्नित्त्वादाद्युदात्तत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः