मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४८, ऋक् ८

संहिता

विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज्ज्योति॑ष्कृणोति सू॒नरी॑ ।
अप॒ द्वेषो॑ म॒घोनी॑ दुहि॒ता दि॒व उ॒षा उ॑च्छ॒दप॒ स्रिधः॑ ॥

पदपाठः

विश्व॑म् । अ॒स्याः॒ । न॒ना॒म॒ । चक्ष॑से । जग॑त् । ज्योतिः॑ । कृ॒णो॒ति॒ । सू॒नरी॑ ।
अप॑ । द्वेषः॑ । म॒घोनी॑ । दु॒हि॒ता । दि॒वः । उ॒षाः । उ॒च्छ॒त् । अप॑ । स्रिधः॑ ॥

सायणभाष्यम्

विश्वं सर्वं जगत् जंगमं प्राणिजातमस्या उषसश्चक्षते प्रकाशाय ननाम । प्रह्वीभवति । रात्रौ तमसि निमग्नाः सर्वे जनास्तन्निवारयित्रीमुषसमुपलभ्य नमस्कुर्वंतीत्यर्थः । कुतः । यस्मादेषा सूनरी सुष्ठु नेत्री अभिमतफलस्य प्रापयित्र्युषा ज्योतिष्कृणोति सर्वं प्रकाशयति । किंच मघोनी मघवती धनवती दिवो दुहिता द्युलोकसकाशादुत्पन्नोषा द्वेषो द्वेष्टृनपोच्छत् । अपवर्जयति । तथा स्रिधः शोषयितृनपोच्छत् । अपवर्जयति । तस्मादिष्वप्राप्त्यनिष्टपरिहारहेतुभूतामुषोदेवतां विश्वं जगन्नमस्करोतीत्यर्थः । अस्याः । इतमोऽन्वादेश इत्यशादेशोऽनुदात्तः । विभक्तिश्च सुप्त्वादनुदात्तेति सर्वानुदात्तत्वम् । ननाम । संहितायामन्येषामपि दृश्यत इत्यभ्यासस्य दीर्घत्वम् । तुजादित्वे हि तूतजान इत्यादाविव पदकालेऽपि दीर्घ श्रूयते । ज्योतिः । इणः ष इत्यनुवृत्ताविसुसोः सामर्थ्ये (पा ८-३-४४) इति विसर्जनीयस्य षत्वम् । द्वेषः । द्विष अप्रीतौ । अन्येभ्योऽपि दृश्यंत इति विच् । लघूपधगुणः । मघोनी । मघं वनति संभजत इति मघोनी । श्वन्नुक्षन्नित्यादिना मघवञ्शब्दः कनित्प्रत्ययांतो निपातितः । स्त्रियामृन्नेभ्यो ङीबिति ङीप् । भसंज्ञायां श्वयुवमघोनामतद्धित इति संप्रसारणम् । उच्छत् । उभी विवासे । विवासो वर्जनम् । छंदसि लुङ् लङ् लिट इति वर्तमाने लङ् । बहुलं छंदस्यमाङ्योगेऽपित्यडागमाभावः । स्रिधः । स्रिधु शोषणे । क्विप्चेति क्विप् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः