मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४८, ऋक् १०

संहिता

विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सूनरि ।
सा नो॒ रथे॑न बृह॒ता वि॑भावरि श्रु॒धि चि॑त्रामघे॒ हव॑म् ॥

पदपाठः

विश्व॑स्य । हि । प्राण॑नम् । जीव॑नम् । त्वे इति॑ । वि । यत् । उ॒च्छसि॑ । सू॒न॒रि॒ ।
सा । नः॒ । रथे॑न । बृ॒ह॒ता । वि॒भा॒ऽव॒रि॒ । श्रु॒धि । चि॒त्र॒ऽम॒घे॒ । हव॑म् ॥

सायणभाष्यम्

हे सूनरी उषोदेवि विश्वस्य सर्वस्य प्राणिजातस्य प्राणनं चेष्टनं जीवनं प्राणधारणं च त्वे हि त्वय्येव वर्तते यद्य स्मात्त्वं व्युच्दसि तमो वर्जयसि । हे विभावरि विशिष्टप्रकाशयुक्ते सा तादृशी त्वं नोऽस्मानति बृहता पौढेन रथेनयाहीत शेषः । तथा हे चित्रामघे विचित्रधनयुक्त उषोदेवि नोऽस्मदीयं पवमाह्वानं श्रुधि । शृणु ॥ पापनम् । अन चेष्टायाम् । ल्युट्चेति भावे ल्युट् योरनादेशः । समासेऽनितेः (पा ८-४-१९) इत्युपसर्गस्थाद्रकरान्निमित्तादुत्तरस्य नकारस्य णत्वम् । नन्वनितॆरिशीटा निर्देशात्कथमन चेष्टायामित्यस्य णत्वम् । तर्हि जीवनस्य पृथगुपादानात्तेनैव धातुना चेष्टा लक्ष्यते । समासे कृदुत्तरपदप्रकृतिस्वरत्वं संहितायामेकादेशस्वरेणैकादेशस्योदात्तत्वम् । त्वे । सुपां सुलुगिति सप्तम्याः शेआदेशः उच्छसि । उछी निवासे । तौदादिकः । सिपः पित्त्वादनुदात्तत्वे विकरणस्वकं निपातैर्यद्यदिहंतेति निघातप्रतिषेधः । सूनरि । सुष्ठु नयतीति सूनरी । नृ नय इत्यस्मादच इरित्यौणादिक इप्रत्ययः । गतिसमासे कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् कृदिकारादक्तिन इति ङीष् । निपातस्य चेति पूर्वपदस्य दीर्घत्वम् । परादिश्चंदसि बहुलमित्युत्तरपदाद्युदात्तत्वे प्राप्त आमंत्रितस्य चेत्याष्वमिको निघातः । विभावरि । विशिष्वा भा यस्याः सा । छंदसीवनिपौ । पा ५-२-१०९-२ । इति मत्वर्थि यो वनिप् । वनो र चेति ङीप् तत्संनियेगेन नकारस्य रेफादेशत्व । श्रुधि । श्रुशृणुपृकृवृभ्यश्चंदसीति हेर्धिरादेशः । बहुलं छंदसीति विकरणस्य लुक् । हेरपित्त्वेव प्रत्ययस्वरेणांतोदात्तत्वम् । पादादित्वान्निघाताभावः । मघमिति धननाम । चित्रं मघं यस्याः सा चित्रमघा । अन्येषामपि दृश्यत इति संहितायां पूर्वपदस्य दीर्घत्वम् । हवम् । ह्वेञ् स्पर्धायां शब्दे च । भावेऽनुपसर्गस्येत्यप्प्रत्ययः । तत्संनियोगेन संप्रसारणं च ॥ ४ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः