मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४८, ऋक् १२

संहिता

विश्वा॑न्दे॒वाँ आ व॑ह॒ सोम॑पीतये॒ऽन्तरि॑क्षादुष॒स्त्वम् ।
सास्मासु॑ धा॒ गोम॒दश्वा॑वदु॒क्थ्य१॒॑मुषो॒ वाजं॑ सु॒वीर्य॑म् ॥

पदपाठः

विश्वा॑न् । दे॒वान् । आ । व॒ह॒ । सोम॑ऽपीतये । अ॒न्तरि॑क्षात् । उ॒षः॒ । त्वम् ।
सा । अ॒स्मासु॑ । धाः॒ । गोऽम॑त् । अश्व॑ऽवत् । उ॒क्थ्य॑म् । उषः॑ । वाज॑म् । सु॒ऽवीर्य॑म् ॥

सायणभाष्यम्

हे उषस्त्वं सोमपीतये सोमपानायांतरिक्षादंतरिक्षलोकाद्विश्वान्सर्वान्देवाना वह । अस्मदीयं देवयजनदेशं प्रापय । हे उषः सा तादृशी त्वं गोमत् गोमंतं बहुभिर्गोभिर्युक्तमश्वावदश्वैरुपेतमुक्थ्यं प्रशस्यं सुवीर्यं शोभनवीर्योपेतं वाजमन्नमस्मासु धाः । निधेहि । स्थापयेत्यर्थः । धाः । दधातेश्चंदसि लुङ् लङ् लिटि इति प्रार्थनायां लुङ् । गातिस्थेति सिचो लुक् । बहुलुं छंदस्यमाङ्योगेऽपीत्यडभावः । गोमत् । अश्वावत् । मंत्रे सोमाश्वेंद्रियेति मतुपि दीर्घत्वम् । उभयत्र सुपां सुलुगिति विभक्तेर्लुक् । उक्थ्यम् । उक्थं स्तोत्रम् । तत्र भवमुक्थ्यम् । भवे छंदसीति यत् । सर्वे विधयश्चंदसि विकल्प्यंत इति यतोऽनाव इत्याद्युदात्तत्वाभावे तित्स्वरितमिति स्वरितत्वम् । उषः । आमंत्रिताद्युदात्तत्वम् । पादादित्वान्निघाताभावः । सुवीर्यम् । शोभनं वीर्यं यस्य । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वं ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः