मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५०, ऋक् १०

संहिता

उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य॑न्त॒ उत्त॑रम् ।
दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥

पदपाठः

उत् । व॒यम् । तम॑सः । परि॑ । ज्योतिः॑ । पश्य॑न्तः । उत्ऽत॑रम् ।
दे॒वम् । दे॒व॒ऽत्रा । सूर्य॑म् । अग॑न्म । ज्योतिः॑ । उ॒त्ऽत॒मम् ॥

सायणभाष्यम्

अवभृथेष्टौ होत्रका जलान्निष्क्रम्योद्वयं तमसस्परीति मंत्रं ब्रूयुः । तथा च पत्नीसंयाजैश्चरित्वेति खंडे सूत्रितम् । उद्वयं तमसस्परीत्युदेत्य (आ ६-१२) इति ॥

वयमनुष्ठातारस्तमसस्परि तमस उपरि रात्रेरूर्ध्वं वर्तमानं तमसः पापात्पर्युपरि वर्तमानं वा । पापरहितमित्यर्थः । तथा चाम्नायते । उद्वयं तमसस्परीत्याह पाप्मा वै तमः पाप्मानमेवास्मादप हंति । तै सं ५-१-८-६ । इति । ज्योतिस्तेजस्विनमुत्तरमुद्ग ततरमुत्कृष्वतरं वा देवत्रा देवेषु मध्ये देवं दानादिगुणयुक्तं सूर्यं पश्यंतः स्तुतिभिर्हविर्भिश्चोपासीनाः संत उत्तममुत्कृष्टतमं ज्योतिः सूर्यरूपमगन्म । प्राप्नवाम । तथा च शूयते । अगन्म ज्योतिरुत्तममित्याहासौ वा आदित्यो ज्योतिरुत्तममादित्यस्यैव सायुज्यं गच्छतीति । युक्तं चैतत् । तं यथा यथोपासते तदेव भवंतीति श्रुत्यंतरात् ॥ तमसस्परि । पंचम्याः परावध्यर्थ इति विसर्जनीयस्य सत्वम् । ज्योतिष्पश्यंतः । इसुसोः सामर्थ्ये (पा ८-२-४४) इति विसर्जनीयस्य षत्वम् । व्यपेक्षालक्षणं सामर्थ्यं तत्रांगीक्रियते । देवत्रा । देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्यार्बहुलम् (पा ५-४-५६) इति सप्तम्यर्थे त्राप्रत्ययः । प्रत्ययस्वरः । अगन्म । छंदसि लुङ् लङ् लिट इति प्रार्थनायां लङि बहुलं छंदसीति शपो लुक् । म्वोश्च (पा ८-२-६५) इति धातोर्मकारस्य नकारः । अडागम उदात्तः । पादादित्वान्नि घाताभावः । उत्तमम् । तमपः पित्त्वा दनुदात्तत्वे प्राप्त उत्तमशश्वत्तमौ सर्वत्रेत्युंछादिषु पाठादंतोदात्तत्वं ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः