मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५१, ऋक् ५

संहिता

त्वं मा॒याभि॒रप॑ मा॒यिनो॑ऽधमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत ।
त्वं पिप्रो॑र्नृमण॒ः प्रारु॑ज॒ः पुर॒ः प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ ॥

पदपाठः

त्वम् । मा॒याभिः॑ । अप॑ । मा॒यिनः॑ । अ॒ध॒मः॒ । स्व॒धाभिः॑ । ये । अधि॑ । शुप्तौ॑ । अजु॑ह्वत ।
त्वम् । पिप्रोः॑ । नृ॒ऽम॒नः॒ । प्र । अ॒रु॒जः॒ । पुरः॑ । प्र । ऋ॒जिश्वा॑नम् । द॒स्यु॒ऽहत्ये॑षु । आ॒वि॒थ॒ ॥

सायणभाष्यम्

हे इंद्र त्वं मायाभिर्जयोपायज्ञानैः । मायेति ज्ञाननाम । शची मायेति तन्नामसु पाठात् । यद्वा मायाभिर्लोकप्रसिद्धैः कपटैः । मायिन उक्तलक्षणमायोपेतान्वृत्रादीनसुरानपाधमः । अपाजीगमः । धमतिर्गतिकर्मेति यास्कः (नि ६-२) येऽसुराः स्वधाभिर्हविर्लक्षणैरन्नैः शुप्तावधि शोभमाने स्वकीये मुख एवाजुह्वत आहौषु नाग्नौ । तानसुरानिति पूर्वेण संबंधः । तथा च कौषीतकिभिराम्नायते । असुरा वा आत्मन्न जुहवुरुद्वातेऽग्नौ ते पराभवन्निति । वाजसनेयिभिरप्याम्नातम् । देवाश्च ह वा असुराश्चास्पर्धंत ततो हासुरा अभिमानेन कस्मै च न जुहुम इति स्वेष्वेवास्येषु जुह्वतश्चेरुस्ते पराबभूवुरिति । तथा हे नृमणो नृषु यजमानेषु रक्षितव्येष्वनुग्रहबुद्धियुक्त त्वं पिप्रोः पूरयितुरेतन्नाम्नोऽसुरस्य पुरः पुराणि निवासस्थानानि प्रारुजः । प्राभांक्षीः । एवं कृत्वा तेना सुरेणोपद्रुतमृजिश्वानमृजुगमनमेतत्संज्ञ कं स्तोतारं दस्यु हत्येषु दस्यू नामु पक्षपयितृणां हननेन युक्तेषु संग्रामेषु । यद्वा । दस्यूनां हनने निमित्तभूतेषु । प्राविथ । प्रकर्षेण ररक्षिथ । मायिनः । मायाशब्दस्य व्रीह्यादिषु पाठात् व्रीह्यादिभ्यश्चेति मत्वर्थीय इनिः । शुप्तौ । शुभ दीप्तौ । कर्मणि क्तिन् । तितुत्रेत्यादिनेट् प्रतिषेधः । झषस्तथोरिति धत्वाभावश्छांदसः । खरि च (पा ८-४-५५) इति चर्त्वं अजुह्वत । जुहोतेर्लङि व्यत्ययेनात्मनेपदम् । अदभ्यस्तात् (पा ७-१-४) इति झस्यादेशः । हुत्नुवोः सार्वधातुक इति यणादेशः । पिप्नोः । पृ पालनपूरणयोः । पृभिदिव्यधीत्यादिना । उ २४ । कु प्रत्ययः । उदोष्ठ्यपूर्वस्येत्यत्र बहुलं छंदसीत्युक्तत्वादुत्वाभावः । छांदसं द्विर्वचनम् । अभ्यासस्योरदत्वहलादि शेषाः । अर्तिपिपर्त्योश्च बहुलं छंदसीत्यभ्यासस्येत्वम् । यणादेशः । नृमणः । नृषु मनो यस्य । छंदस्यृदवग्रहात् (पा ८-४-२६) इति णत्वम् । अरुजः । रुजो भंगे । तस्य ङित्त्वाद्गुणाभावः । ऋजिश्वानम् । ऋज्वश्नुते प्राप्नोतीत्यृजिश्वा । पृषोदरादिः । दस्युहत्येषु । हन हिंसागत्योः । हनस्त च (पा ३-१-१०८) इति भावे क्यप्प्रत्ययस्तकारश्चांतादेशः । दस्यूनां हत्या येषु संग्रामेषु । परादिश्चंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । तत्पुरुषपक्षे तु कृदुत्तरपदप्रकृतिस्वरत्वम् । आविथ । अव रक्षणे ॥ ५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः