मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५१, ऋक् १५

संहिता

इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजे॑ स॒त्यशु॑ष्माय त॒वसे॑ऽवाचि ।
अ॒स्मिन्नि॑न्द्र वृ॒जने॒ सर्व॑वीरा॒ः स्मत्सू॒रिभि॒स्तव॒ शर्म॑न्त्स्याम ॥

पदपाठः

इ॒दम् । नमः॑ । वृ॒ष॒भाय॑ । स्व॒ऽराजे॑ । स॒त्यऽशु॑ष्माय । त॒वसे॑ । अ॒वा॒चि॒ ।
अ॒स्मिन् । इ॒न्द्र॒ । वृ॒जने॑ । सर्व॑ऽवीराः । स्मत् । सू॒रिऽभिः॑ । तव॑ । शर्म॑न् । स्या॒म॒ ॥

सायणभाष्यम्

इदं पुरोवर्ति नमः स्तुतिलक्षणं वचो हे इंद्र तुभ्यमवाचि । अस्माभिः प्रायोजि । कीदृशाय । वृषभाय । वर्षणशीलाय । स्वराजे । स्वकीयेन तेजसा राजमानाय । सत्यशुष्माय । शुष्ममिति बलनाम शत्रूणां शोषकत्वात् । आवितथबलयुक्ताय । तवसेऽअत्यंतं प्रवृद्धाय । यस्मादेवं तस्मादस्मिन्वृजने वर्जनवति संग्रामे सर्ववीराः । विशेषेणेरयंत्यमित्रानिति वीरा भटाः । तादृशैः सर्वैर्भटैरुपेता वयम् । स्मदिति निपातः सुशब्दार्थः । तव स्मत् शर्मन् त्वया दत्ते शोभने गृहे सूरिभिर्विद्वद्भिः पुत्रादिभिः सह स्याम । भवेम । निवसेमेत्यर्थः । यद्वा त्वत्संबंधिनि शोभने यज्ञगृहे सूरिभिर्विद्वद्भिर्ऋत्विग्भिः सह स्याम । तर्मेति गृहनाम । शर्म वर्मेति पठितत्वात् ॥ स्वराजे । राजृ दीप्तौ । सत्सूद्विषेति क्विप् । सत्यशुष्माय । सत्यं शुष्मं बलं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तवसे । तवतिः सौत्रो धातुः । अस्मादौणादिकोऽसिप्रत्ययः । वृजने । वृजी वर्जने । कृपृवृजिमंदिनिधाञ् भ्यः क्युः (उ २-८१) इति क्युः प्रत्ययः । शर्मन् । रुपां सुलुगिति सप्तम्या लुक् न ङिसंबुद्ध्योः (पा ८-२-८) इति नलोपप्रतिषेधः । स्याम । नश्च (पा ८-३-३०) इति संहितायां सकारस्य धुडागमः । खरि चेति चर्त्वम् । चयो द्वितीयाः शरि पौष्करसादेः । पा ८-४-४८-३ । इति तकारस्य फकारः ॥ १५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११