मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५२, ऋक् १३

संहिता

त्वं भु॑वः प्रति॒मानं॑ पृथि॒व्या ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र्भूः ।
विश्व॒माप्रा॑ अ॒न्तरि॑क्षं महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ॥

पदपाठः

त्वम् । भु॒वः॒ । प्र॒ति॒ऽमान॑म् । पृ॒थि॒व्याः । ऋ॒ष्वऽवी॑रस्य । बृ॒ह॒तः । पतिः॑ । भूः॒ ।
विश्व॑म् । आ । अ॒प्राः॒ । अ॒न्तरि॑क्षम् । म॒हि॒ऽत्वा । स॒त्यम् । अ॒द्धा । नकिः॑ । अ॒न्यः । त्वाऽवा॑न् ॥

सायणभाष्यम्

भूनाम्न्येकाहे मरुत्वतीयशस्त्रे निविद्धानीयात्सूक्तात्पुरा त्वं भुवः प्रतिमानमित्येषा शंसनीया । तथैवासूत्रयत् । शस्यमुक्तम् । बृहस्पतिसवेन त्वं भुवः प्रतिमानं पृथिव्याः (आ ९-५) इति ॥

हे इंद्र त्वं पृथिव्याः प्रथिताया विस्तीर्णाया भूमेः प्रतिमानं भुवः । प्रतिनिधिर्भवसि । यथा भूर्लोको महानचिंत्यशक्तिः । एवं त्वमपीत्यर्थः । तथा ऋष्ववीरस्य । वीरयंति विक्रांता भवंतीति वीरा देवाः । ऋष्वा दर्शनीया वीरायस्य स तथोक्तः । तस्य बृहतो बृंहितस्य प्रवृद्धस्य स्वर्गलोकस्य पतिर्भूः । पालयितासि । तथांतरिक्षमंतरा क्षांतं द्यावापृथिव्योर्मध्ये वर्तमानमाकाशं विश्वं सर्वमपि महित्वा महत्त्वेन सत्यमाप्राः । निश्चयेन आ समंतादपूरयः । अतस्त्वावान् त्वत्सदृशोऽन्यः । कश्चिन्नकिरस्ति नास्तीति । यदेतत्तदद्धा सत्यमेव ॥ भुवः । भवतेर्लेट सिप्यडागमः । उवङादेशः । पृथिव्याः । उदात्तयणो हल्पूर्वादिति विभक्तिरु । दात्ता । बृहतः । बृहन्महतोरुपसंख्यानमिति विभक्तेरुदात्तत्वम् । भूः । छांदसे वर्तमाने लुञि बहुलं छंदस्यमाङ् योगेऽपीत्यडभावः । अप्राः । प्रा पूरणे । आदादिकः । लङ्यडागमः । महित्वा । सुपां सुलुगिति तृतीयायाडादेशः । त्वार्वा । वतुप्प्रकरणे युष्मदस्मद्भ्यां छंदसि सादृश्य उपसंख्यानम् । पा ५-२-३९-१ । इति सादृश्यार्थे वतुप् । प्रत्ययोत्तरपदयोश्चेति मपर्यंतस्य त्वादेशः । आ सर्वनाम्न इत्यात्वम् । प्रत्ययस्य पित्त्वानुदात्तत्वे प्रातिपदिकस्वकरएव शिष्यते ॥ १३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४