मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५४, ऋक् ७

संहिता

स घा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो॑ रा॒तह॑व्य॒ः प्रति॒ यः शास॒मिन्व॑ति ।
उ॒क्था वा॒ यो अ॑भिगृ॒णाति॒ राध॑सा॒ दानु॑रस्मा॒ उप॑रा पिन्वते दि॒वः ॥

पदपाठः

सः । घ॒ । राजा॑ । सत्ऽप॑तिः । शू॒शु॒व॒त् । जनः॑ । रा॒तऽह॑व्यः । प्रति॑ । यः । शास॑म् । इन्व॑ति ।
उ॒क्था । वा॒ । यः । अ॒भि॒ऽगृ॒णाति॑ । राध॑सा । दानुः॑ । अ॒स्मै॒ । उप॑रा । पि॒न्व॒ते॒ । दि॒वः ॥

सायणभाष्यम्

स घ स खलु जनो जातो राजा राजमानः सत्पतिः सतां पालयिता यजमानः शूशुवत् । आत्मानं वर्धयति । य इंद्रं प्रति रातहव्यो दत्तहविष्कः सन् शासमिंद्र कर्तृकमनुशासनं यद्वा तस्य स्तुतिमिन्वति व्याप्नोति । उक्था वोक्थानि शस्त्राणि वा यः स्तोता राधसा हविर्लक्षणेनान्नेन सहाभिगृणाति तस्याभिमुखीकरणाय शंसति । अस्मै स्तोत्रे दानुरभिमतफलप्रदातेंद्र उपरोपरान्मेघान् । उपर इति मेघनाम । स च यास्केनैवं निरुक्तः । उपर उपलो मेघो भवत्युपरमंतेऽस्मिन्नभ्राण्युपरता आप इति वा । निरु २-२१ । इति । तान् मेघान् दिवः सकाशात्पिन्वते । सेचयति । दोग्धीति यावत् ॥ घ ऋचि तुनुघेत्यादिना दीर्घः । सत्पतिः । सतां पतिः सत्पतिः । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम् । शूशुवत् । टुओश्वि गतिवृद्ध्योः । ण्यंताद्वर्तमाने लुङि च्लेश्छङादेशे संप्रसारणं संप्रसारणाश्रयं च बलीयः । म ६-१-१७-२ । इत्यंतरंगमपि वृद्ध्यादिकं बाधित्वाणौ च संश्चङोः (पा ६-१-३१) इति संप्रसारणम् । संज्ञापूर्वकस्य विधेरनित्यत्वाद्वृद्ध्यभावे द्विर्वचनादि । उवङादेशः । रातहव्यः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शासम् । शासु अनुशिष्टावित्यस्माद्भावे घञि कर्षात्वत इत्यंतोदात्तत्वे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । वृषादिर्वा द्रष्टव्यः । सह्याकृतिगण इत्युक्तम् । यद्वा । शन्सु स्तुतावित्यस्माद्घञिव्यत्ययेन नलोपः । इन्वति । इवि व्याप्तौ । शपः पित्त्वादनुदात्तत्वे । धातुस्वरः । यद्वृत्तयोगादनिघातः । अभिगृणाति । गृ शब्दे । क्रैयादिकः । प्वादीनां ह्रस्वम् । इति ह्रस्वत्वम् । तिपः पित्त्वादनुदात्तत्वे विकरणस्वरः । पूर्ववन्निघाताभावः । उपरा । सुपां सुलुगिति शसः पूर्वसवर्णदीर्घत्वम् । पिन्वते । पिवि मिवि णिवि सेचने । व्यत्ययेनात्मनेपदं ॥ ७ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८