मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५९, ऋक् २

संहिता

मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या अथा॑भवदर॒ती रोद॑स्योः ।
तं त्वा॑ दे॒वासो॑ऽजनयन्त दे॒वं वैश्वा॑नर॒ ज्योति॒रिदार्या॑य ॥

पदपाठः

मू॒र्धा । दि॒वः । नाभिः॑ । अ॒ग्निः । पृ॒थि॒व्याः । अथ॑ । अ॒भ॒व॒त् । अ॒र॒तिः । रोद॑स्योः ।
तम् । त्वा॒ । दे॒वासः॑ । अ॒ज॒न॒य॒न्त॒ । दे॒वम् । वैश्वा॑नर । ज्योतिः॑ । इत् । आर्या॑य ॥

सायणभाष्यम्

विषुवत्संज्ञेऽहन्नाग्निमारुते मूर्धा दिवो नाभिरग्निः पृथिव्या इति वैकल्पिकोऽनुरूपस्तृचः । विषुवान्दिवाकीर्त्य इति खंडे सूत्रितम् । मूर्धानं दिवो अरतिं पृथिव्या मूर्धा दिवो नाभिरग्निः पृथिव्या इति वा (आ ८-६) इति ॥

अयमग्निर्दिवो द्युलोकस्य मूर्धा शिरोवत्प्रधानभूतो भवति । पृथिव्या भूमेश्च नाभिः संनाहकः । रक्षक इत्यर्थः । अथानंतरं रोदस्योर्द्यावापृथिव्योरयमरतिरधिपतिरभवत् । हे वैश्वानर तं तादृशं देवं दानादिगुणयुक्तं त्वा त्वां देवासः सर्वे देवा आर्याय विदुषे मनवे यजमानाय वा ज्योतिरत् ज्योतीरूपमेवाजनयंत । उदपादयन् ॥ मूर्तमस्मिन्धीयत इति मूर्धा (नि ७-२७) श्वन्नुक्षन्नित्यादौ निपातनाद्रूपसिद्धिः । पृथिव्याः । पृथिवीशब्दः । षिद्गौरादिभ्यश्चेति ङीष्प्रत्ययांतोऽंतोदात्तः । आजनयंत । जनीजृष्क्नसुरंजोऽमंताश्च । धा १९-६३, ६७ । इति मित्त्वान्मितां ह्रस्व इति ह्रस्वत्वं ॥ २ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५