मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६२, ऋक् ८

संहिता

स॒नाद्दिवं॒ परि॒ भूमा॒ विरू॑पे पुन॒र्भुवा॑ युव॒ती स्वेभि॒रेवै॑ः ।
कृ॒ष्णेभि॑र॒क्तोषा रुश॑द्भि॒र्वपु॑र्भि॒रा च॑रतो अ॒न्यान्या॑ ॥

पदपाठः

स॒नात् । दिव॑म् । परि॑ । भूम॑ । विरू॑पे॒ इति॒ विऽरू॑पे । पु॒नः॒ऽभुवा॑ । यु॒व॒ती इति॑ । स्वेभिः॑ । एवैः॑ ।
कृ॒ष्णेभिः॑ । अ॒क्ता । उ॒षाः । रुश॑त्ऽभिः । वपुः॑ऽभिः । आ । च॒र॒तः॒ । अ॒न्याऽअ॑न्या ॥

सायणभाष्यम्

विरूपे शुक्ल कृण्णतया विषमरूपे पुनर्भुवा पुनःपुनः प्रतिदिवं संजायमाने युवती तरुण्यौ । रात्र्युषसोः सर्वदैकरूप्यादेवंभूते रात्र्युषसौ दिवं द्युलोकं भूम भूमिं च सनाच्चिरकालादारभ्य स्वेभिरेवैः स्वकीयैर्गमनैः परिचरतः । पर्यावर्तेते । आयमेवार्थः स्पष्टीक्रियते । अक्ता रात्रिः कृष्णेभिरंधकाररूपैर्वर्णैरुपलक्षिता उषाश्च रुशद्भर्दीप्यमानैर्वपुर्भिः स्वशरीरभूतैस्तेजोभिरुपलक्षिता अन्यान्या परस्परव्यतिहारेणा चरतः । आवर्तेते । हे इंद्र एतत्सर्वं त्वयैवं कार्यते त्वदधीनत्वात्सर्वासाम् । देवतानामित्यर्थः ॥ भूम । सुपां सुलुगिति द्वितीयाया डादेशः । छांदसो ह्रस्वः । एवैः । इण् गतौ । इण्शीङ्छ्यां वन् । उ । १-१५२ । इति भावे वन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । अक्ता । नक्तेति रात्रिनाम । नलोपश्छांदसः । वपुर्भिः । अर्तिपृवपीत्यादिना (उ २-११८) उस् । नित्त्वादाद्युदात्तः । अन्यान्या । कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्चबहुलम् । म ८-१-१२-११ । इति द्विर्भावे तस्य परमाम्रेडितमित्याम्रेडितसंज्ञायामनुदात्तं चेत्याम्रेडितस्यानुदात्तत्वं ॥ ८ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः