मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६२, ऋक् ११

संहिता

स॒ना॒युवो॒ नम॑सा॒ नव्यो॑ अ॒र्कैर्व॑सू॒यवो॑ म॒तयो॑ दस्म दद्रुः ।
पतिं॒ न पत्नी॑रुश॒तीरु॒शन्तं॑ स्पृ॒शन्ति॑ त्वा शवसावन्मनी॒षाः ॥

पदपाठः

स॒ना॒ऽयुवः॑ । नम॑सा । नव्यः॑ । अ॒र्कैः । व॒सु॒ऽयवः॑ । म॒तयः॑ । द॒स्म॒ । द॒द्रुः॒ ।
पति॑म् । न । पत्नीः॑ । उ॒श॒तीः । उ॒शन्त॑म् । स्पृ॒शन्ति॑ । त्वा॒ । श॒व॒सा॒ऽव॒न् । म॒नी॒षाः ॥

सायणभाष्यम्

हे दस्म दर्शनीयेंद्र अर्कैः शस्त्ररूपैर्मंत्रैर्नमसा नमस्कारेण यस्त्वं नव्यः स्तुत्यो भवसि । सनायुवः सनातनमग्निहोत्रादि नित्यं कर्मात्मन इच्छंतो वसूयवो वसु धनमात्मन इच्छंतो धनकामा वा मतयो मेधाविनस्त्वां दद्रुः । बहुना प्रयासेन जग्मुः । हे शवसावन् बलवन्निंद्र तैः प्रयुक्ता मनीषाः स्तुतयस्त्वा त्वां स्पृशंति । प्राप्नुवंति । तत्र दृष्टांतः उशतीरुशत्यः कामयमानाः पत्नी पत्न्य उशंतं कामयमानं पतिं न । यथा पतिं संभजंते तद्वत् ॥ सना युवः । सनेत्येतदव्ययं नित्यत्वमानष्टे । तेन च तद्वान् लक्ष्यते । सना सनातनं कर्मात्मन इच्छंतीति सनायुवः । क्याच्छंदसीत्युप्रत्ययः । जसि वर्णव्यत्ययेनोत्वम् । मतयः । मनज्ञाने । मन्यंत इति मतयः स्तोतारः । क्तिच् क्तौ च संज्ञायामिति क्तिच् । न क्तिचि दीर्घश्चेति निषेधे प्राप्ते बाहुलकादनुदात्तोपदेशेत्यादिनानुनासिकलोपः । चित्त्वादंतोदात्तत्वम् । दद्रुः । द्रा कुत्सायां गतौ । लिट्युस्यातो लोप इट चेत्याकारलोपः । उशतीः । वश कांतौ । लटः शतृ । अदादित्वाच्छपोलुक् । शतुर्ङित्त्वाद्ग्रहिज्यादिना संप्रसारणम् । उगितत्चेति ङीप् । शतुरनुम इति नद्या उदात्तत्वम् । वा छंदसीति पूर्वसवर्णदीर्घः । शवसावन् । मतुप्याकारोपजनश्छांदसः । यद्वा । मत्वर्थीय आवनिप् ॥ ११ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः