मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६४, ऋक् ४

संहिता

चि॒त्रैर॒ञ्जिभि॒र्वपु॑षे॒ व्य॑ञ्जते॒ वक्ष॑स्सु रु॒क्माँ अधि॑ येतिरे शु॒भे ।
अंसे॑ष्वेषां॒ नि मि॑मृक्षुरृ॒ष्टयः॑ सा॒कं ज॑ज्ञिरे स्व॒धया॑ दि॒वो नरः॑ ॥

पदपाठः

चि॒त्रैः । अ॒ञ्जिऽभिः॑ । वपु॑षे । वि । अ॒ञ्ज॒ते॒ । वक्षः॑ऽसु । रु॒क्मान् । अधि॑ । ये॒ति॒रे॒ । शु॒भे ।
अंसे॑षु । ए॒षा॒म् । नि । मि॒मृ॒क्षुः॒ । ऋ॒ष्टयः॑ । सा॒कम् । ज॒ज्ञि॒रे॒ । स्व॒धया॑ । दि॒वः । नरः॑ ॥

सायणभाष्यम्

वपुरिति रूपनाम । वपुषे रूपाय शोभार्थं मरुतश्चित्रैर्नानाविधैरंजिभीरूपाभिव्यंजनसमर्थैराभरणैः स्वशरीराणि व्यंजते । व्यक्तं कुर्वंति । अलंकुर्वंतीत्यर्थः । वक्षःसु भजांतरेषु रुक्मान् रोचमानान्हारानधि येतिरे । उपरि चक्रिरे । किमर्थं शुभे शोभनार्थम् । अपि चैषां मरुतामंसेष्वृष्टय आयुधानि नि मिमृक्षुः निमृष्टाः स्थिता बभूवुः । तैरायुधैः सहिता नरो नेतारो मरुतो दिवोऽंतरिक्षात्स्वधया स्वकीयेन बलेन साकं सह जज्ञिरे । प्रादुर्बर्भूवुः ॥ येतिरे । यती प्रयत्ने । लिट्यत एकहल्मध्य इत्येत्वाभ्यासलोपौ । शुभे । शुभ दीप्तौ । संपदादिलक्षणो भावे क्विप् । सावेकाच इति चतुर्थ्या उदात्तत्वम् । मिमृक्षुः । मृजूष् शुद्धौ । सन्यूदित्त्वादिडभावः । हलंताच्चेति सनः कित्त्वाद्गुणाभावः । द्विर्वचनादि । सन्यत इतीत्वं लिट्युस्यतो लोप इत्याकारलोपः जज्ञिरे । जनी प्रादुर्भावे । लिट गमहनेत्यादिनोपधालोपः ॥ ४ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः