मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६४, ऋक् ५

संहिता

ई॒शा॒न॒कृतो॒ धुन॑यो रि॒शाद॑सो॒ वाता॑न्वि॒द्युत॒स्तवि॑षीभिरक्रत ।
दु॒हन्त्यूध॑र्दि॒व्यानि॒ धूत॑यो॒ भूमिं॑ पिन्वन्ति॒ पय॑सा॒ परि॑ज्रयः ॥

पदपाठः

ई॒शा॒न॒ऽकृतः॑ । धुन॑यः । रि॒शाद॑सः । वाता॑न् । वि॒ऽद्युतः॑ । तवि॑षीभिः । अ॒क्र॒त॒ ।
दु॒हन्ति॑ । ऊधः॑ । दि॒व्यानि॑ । धूत॑यः । भूमि॑म् । पि॒न्व॒न्ति॒ । पय॑सा । परि॑ऽज्रयः ॥

सायणभाष्यम्

ईशानकृतः स्तोतारमीशानं धनाधिपतिं कुर्वाणा धुनयो मेघादीनां कंपयितारो रिशादसो रिशानां हिंसकानामत्तारः । यद्वा रिशतां हिंसतामसितारो निरसितारः । एवंभूता मरुतस्तविषिभिराश्मीयैर्बलैर्वातान् पुरो वातादीन् विद्युतो विद्योतमानास्तडितश्चाक्रत । कुर्वंति । कृत्वा च परिज्रयः परितो गंतारो धूतयः । कंपयितारो मरुतो दिव्यानि दिविभवान्यूधरूधस्थानीयान्यभ्राणि दुहंति । रिक्तीकुर्वंति । जलरहितानि कुर्वंतीत्यर्थः । तदनंतरं भूमिं पयसा मेघान्निर्गतेनोदकेन जलेन पिन्वंति । सिंचंति ॥ रिशादसः । रिश हिंसायाम् । इगुपधलक्षणः कः । रिशंति हिंसंतीति रिशाः शत्रवः । तानदंतीति रिशादसः । असुन् । नित्त्वादाद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा । रिशच्छब्धाच्छत्रंतादसु क्षेपण इत्यस्मात् क्विप् । व्यत्ययेन पूर्वपदस्योपधादीर्घः । अंतोदात्तत्वं च । अक्रत । करोतेश्छांदसो वर्तमाने लुङ् । मंत्रे घसेति च्लेर्लुक् । ऊधः । सुपां सुलुगिति विभक्तेर्लुक् ॥ ५ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः