मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६४, ऋक् ६

संहिता

पिन्व॑न्त्य॒पो म॒रुतः॑ सु॒दान॑व॒ः पयो॑ घृ॒तव॑द्वि॒दथे॑ष्वा॒भुवः॑ ।
अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुत्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् ॥

पदपाठः

पिन्व॑न्ति । अ॒पः । म॒रुतः॑ । सु॒ऽदान॑वः । पयः॑ । घृ॒तऽव॑त् । वि॒दथे॑षु । आ॒ऽभुवः॑ ।
अत्य॑म् । न । मि॒हे । वि । न॒य॒न्ति॒ । वा॒जिन॑म् । उत्स॑म् । दु॒ह॒न्ति॒ । स्त॒नय॑न्तम् । अक्षि॑तम् ॥

सायणभाष्यम्

मरुत्वतीयशस्त्रे पिन्वंत्यप इत्येषा ध्याय्या । सूत्रितं च । अग्निर्नेता त्वं सोम क्रतुभिः पिन्वंत्यप इति धाय्याः (आ ५-१४) इति ॥

सुदानवः शोभनदाना मरुतः पयः क्षीरवत् सारवतीरपः पिन्वंति । सिंचंति । आभुवः । आभवंतीत्याभुव ऋत्विजः । ते विधथेषु यज्ञेषु घृतवत् । यथा घृतं सिंचंत्येवं मरुतोऽपि वृष्टिं कुर्वंतीति भावः । तत्र हेतुमाह । अत्यं न यथाश्वं सादिनो विनयंति युद्धार्थं शिक्षंत्येवं मरुतो वाजिनं वेगवंतं मेघं मिहे वर्षणाय वि नयंति । स्वाधीनं कुर्वंतीति भावः । विनीय च स्तनयंतं गर्जंतमक्षितमक्षीणमुत्सम् । उत्सवंत्यस्मादाप इत्युत्सो मेघः । तं दुहंति । रिक्तीकुर्वंति ॥ सुदानवः । नुप्रत्ययांतो दानुशब्द आद्युदात्तः । बहुव्रीहावाद्युदात्तम् । द्व्यच्छंदसीत्युत्तरपादाद्युदात्तत्वम् । मिहे । मिह सेचने । संपदादिलक्षणो भावे क्विप् । सावेकाच इति विभक्तिरुदात्ता । स्तनयंतम् । स्तन शब्दे । चुरादिरदंतः । अतो लोपस्य स्थानिवद्भावाद्वृद्ध्याद्यभावः ॥ ६ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः