मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६७, ऋक् १

संहिता

वने॑षु जा॒युर्मर्ते॑षु मि॒त्रो वृ॑णी॒ते श्रु॒ष्टिं राजे॑वाजु॒र्यम् ॥

पदपाठः

वने॑षु । जा॒युः । मर्ते॑षु । मि॒त्रः । वृ॒णी॒ते । श्रु॒ष्टिम् । राजा॑ऽइव । अ॒जु॒र्यम् ॥

सायणभाष्यम्

वनेष्विति द्वैपदं दशर्चमध्ययनतः पंचर्चं तृतीयं सूक्तं पराशरस्यार्षमाग्नेयम् । वनेष्वित्यनुक्रांतं ॥ विनियोगो लैंगिकः ॥

Sayana bhashya empty

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११