मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६८, ऋक् १

संहिता

श्री॒णन्नुप॑ स्था॒द्दिवं॑ भुर॒ण्युः स्था॒तुश्च॒रथ॑म॒क्तून्व्यू॑र्णोत् ॥

पदपाठः

श्री॒णन् । उप॑ । स्था॒त् । दिव॑म् । भु॒र॒ण्युः । स्था॒तुः । च॒रथ॑म् । अ॒क्तून् । वि । ऊ॒र्णो॒त् ॥

सायणभाष्यम्

श्रीणन्निति द्वैपदं दशर्चं चतुर्थं सूक्तम् । तत्राध्ययनतः पंचर्चम् । ऋष्याद्याः पूर्ववत् ॥ विनियोगस्तु लैंगिकः ॥

Sayana bhashya empty

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२