मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६८, ऋक् ८

संहिता

इ॒च्छन्त॒ रेतो॑ मि॒थस्त॒नूषु॒ सं जा॑नत॒ स्वैर्दक्षै॒रमू॑राः ॥

पदपाठः

इ॒च्छन्त॑ । रेतः॑ । मि॒थः । त॒नूषु॑ । सम् । जा॒न॒त॒ । स्वैः । दक्षैः॑ । अमू॑राः ॥

सायणभाष्यम्

हे अग्ने त्वं मनोरपत्ये यजमानस्वरूपायां प्रजायां होता देवानामह्वाता सन् निषत्तो निषण्णः । मानव्यो हि प्रजाः । तै सं ५-१-५-६ । इति हि ब्राह्मणम् । स चिन्नु स एव त्वमासां प्रजानां रयिणां गवादीनां धनानामपि पतिः स्वामि । अतस्ताः प्रजास्तनूष्वात्मीयेषु शरीरेषु मिथः संसृष्टमेकीभूतं पुत्ररूपेण परिणतं रेतो वीर्यमिच्छंत । ऐच्छन् । त्वदनुग्रहेण पुत्रमलभंतेति यावत् । लब्धपुत्राश्छ ताः प्रजा अमूरा अमूढाः सत्यः स्वैः स्वकीयैर्दक्षैः समर्थैः पुत्रैः सह सं जानत । सम्यगवगच्छंति चिरकालं जीवंतीत्यर्थः । यद्वा । दक्षशब्दः प्राणवाची । प्राणो वै दक्षोऽपानः क्रतुरिति श्रुतेः । स्वैर्दक्षैः स्वकीयैः प्राणैरमूराः संगतास्त्वयैव सर्वं जानंति ॥ इच्छंत । व्यत्ययेनात्मनेपदम् । जानत । छांदसो लङ् । झस्यादादेशे श्नाभ्यस्तयोरात इत्याकारलोपः । अमूराः । मूरा आमूरेत्यत्रयास्क एवं व्याचख्यौ । मूढा वयं स्मोऽमूढस्त्वमसि (नि ६-८) इति । अतोऽत्राप्यमूरशब्देनामूढत्वमुच्यते । वर्णव्यापत्त्याढकारस्य रेफः । यद्वा । मुर्छा मोहनसमुच्छ्राययोः । अस्मात्संपदादिलक्षणो भावे क्विप् । राल्लोप इति छलोपः । रो मत्वथीयः । न मूरा आमूराः । अथवा । अम गत्यादिषु । अस्मादौणादिक ऊरन्प्रत्ययः ॥ ७ ॥ ८ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२