मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६९, ऋक् १

संहिता

शु॒क्रः शु॑शु॒क्वाँ उ॒षो न जा॒रः प॒प्रा स॑मी॒ची दि॒वो न ज्योति॑ः ॥

पदपाठः

शु॒क्रः । शु॒शु॒क्वान् । उ॒षः । न । जा॒रः । प॒प्रा । स॒मी॒ची इति॑ स॒म्ऽई॒ची । दि॒वः । न । ज्योतिः॑ ॥

सायणभाष्यम्

शुक्र इति द्वैपदं दशर्चमध्ययनतः पंचर्चं पंचमं सूक्तं पराशरस्यार्षमाग्नेयम् । शुक्र इत्यनुक्रांतं ॥ विनियोगो लैंगिकः ॥

Sayana bhashya empty

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३