मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६९, ऋक् ६

संहिता

विशो॒ यदह्वे॒ नृभि॒ः सनी॑ळा अ॒ग्निर्दे॑व॒त्वा विश्वा॑न्यश्याः ॥

पदपाठः

विशः॑ । यत् । अह्वे॑ । नृऽभिः॑ । सऽनी॑ळाः । अ॒ग्निः । दे॒व॒ऽत्वा । विश्वा॑नि । अ॒श्याः॒ ॥

सायणभाष्यम्

पुत्रो न पुत्र इव जातः प्रादुर्भूतोऽग्निर्दुरोणे गृहे रण्वो रमयिता भवति । वाजी न अश्व इव प्रीतो हर्षयुक्तः सन्विशः संग्रामे वर्तमानाः शत्रुःभूताः प्रजा वि तारीत् । विशेषेण तरति । अतिक्रामति । अपि च नृभिर्ऋत्विग्लक्षणैर्मनुष्यैः सहितोऽहं सनीळाः समाननिवासस्थाना विशो दैवीः प्रजा यद्यदाह्वे आह्वयामि तदानीमयमग्निर्विश्वानि सर्वाणि देवत्वा देवत्वान्यश्याः । अश्नुते । प्राप्नोति । स्वयमेव तत्तद्देवतारूपो भवतीत्यर्थः । तथा च मंत्रांतर माम्नास्यते । त्वमग्ने वरुणो जायसे यत्त्वं मित्रो भवसि यत्समिद्ध इत्यादि । ऋग्वे ५-३-१ ॥ अश्याः । अशू व्याप्तौ । लिङि व्यत्ययेन परस्मैपदमध्यमौ । बहुलं छंदसीति विकरणस्य लुक् ॥ ५ ॥ ६ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३