मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७०, ऋक् २

संहिता

आ दैव्या॑नि व्र॒ता चि॑कि॒त्वाना मानु॑षस्य॒ जन॑स्य॒ जन्म॑ ॥

पदपाठः

आ । दैव्या॑नि । व्र॒ता । चि॒कि॒त्वान् । आ । मानु॑षस्य । जन॑स्य । जन्म॑ ॥

सायणभाष्यम्

पूर्वी प्रभूता इषोऽन्नानि वनेम । संभजेमहि । अग्निस्तादृशान्यन्नानि ददात्वित्यर्थः । मनीषा मनीषया बुद्ध्यार्यो गंतव्यः प्राप्तव्यः । यद्वा मनीषयार्यः स्वामी । सुशोकः शोभनदीप्तिः । एवंभूतोऽग्निर्विश्वानि सर्वाणि कर्माण्यश्याः । अश्नुते । व्याप्नोति । किं कुर्वन् । दैव्यानि देवेषु भवानि व्रता व्रतानि कर्माणि चकित्वान् आ समंताज्ङानन् । तथा मानुषस्य जनस्य मनुष्य जातस्य जन्मोत्पत्तिरूपं कर्म चिकित्वान् अभिमुख्येन जानन् । द्यावापृथिव्योः संबंधीनि यानि कर्माणि तानि सर्वाण्यवगच्छन् अवगत्य व्याप्नोतीत्यर्थः ॥ वनेम । वन षण संभक्तौ । शपि प्राप्ते व्यत्ययेन शः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे विकरणस्वरः । शिष्यते । पूर्वीः । पुरुशब्धाद्वोतो गुणवचनादिति ङीष् । हलि चेति दीर्घः । मनीषा । ईषाअक्षादित्वात्प्रकृतिभावः । पा ६-१-१२७-७ । सुशोकः । शुच दीप्तौ । भावे घञ् । चचोः कु घिण्यतोरिति कुत्वम् । शोभनः शोको यस्य । आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । अश्याः । देवत्वा विश्वान्यश्याः । ऋग्वे १-६९-६ । इतिवत् । चिकित्वान् । कित ज्ञाने । लिटः क्वसुः ॥ १ ॥ २ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४