मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७०, ऋक् ६

संहिता

ए॒ता चि॑कित्वो॒ भूमा॒ नि पा॑हि दे॒वानां॒ जन्म॒ मर्ताँ॑श्च वि॒द्वान् ॥

पदपाठः

ए॒ता । चि॒कि॒त्वः॒ । भूम॒॑ । नि । पा॒हि॒ । दे॒वाना॑म् । जन्म॑ । मर्ता॑न् । च॒ । वि॒द्वान् ॥

सायणभाष्यम्

स ह्यग्निः क्षपावान् । क्षपेति रात्रिनाम । रात्रिमान् । आग्नेयी वै रात्रिः । तै । ब्रा । २-१-२-७ । इति श्रुतेः । रात्रेरग्निसंबंधोऽप्यग्निर्ज्योतिर्जोतिरग्निः स्वाहेति हूयमानत्वात् । तै ब्रा २-१-२-१० । यद्वा । राक्षसादीनां क्षपणेन नाशनेन युक्तः । एवंभूतोऽग्निः स्तोत्रे यजमानाय रयीणां धनानि दाशत् । दाशति प्रयच्छति । यो यजमानोऽस्मा अग्नये सूक्तैः सुष्ठूक्तैर्यथाशास्त्रं प्रयुक्तैर्मंत्रैररमलं पर्याप्तं स्तोत्रं करोति तस्मा इत्यर्थः । हे चिकित्वः । चिकित्वांश्चेतनावान् (नि २-११) इति यास्कः । हे चेतनावान् सर्वज्ञाग्ने त्वं देवानामिंदाद्रीनां जन्म जन्मानि मर्तान्मनुष्यांश्च विद्वान् जानन्नेतैतानि भूम भूम्युपलक्षितानि भूतजातानि नि पाहि । नितरां पालय । यतस्त्वं देवमनुष्यादीन्सर्वान् जानासि अत एवमुच्यत इत्यर्थः ॥ रयीणाम् । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्छतुर्थ्यर्थे षष्ठी । दाशत् । दाशृ दाने । लेट्यडागमः । अरम् । वालमूलेत्यादिना लत्वविकल्पः । सूक्तैः । सूपमानात् । क्तः (पा ६-२-१४५) इत्युत्तरपदांतोदात्तत्वम् । चिकित्वः । मतुवसो रुरिति नकारस्य रुत्वम् । भूम । सुपां सुलुगिति भूमिशब्दादुत्तरस्या द्वितीयाया डादेशः । पदकाले ह्रस्वश्छांदसः ॥ ५ ॥ ६ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४