मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७२, ऋक् ३

संहिता

ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामिच्छुचिं॑ घृ॒तेन॒ शुच॑यः सप॒र्यान् ।
नामा॑नि चिद्दधिरे य॒ज्ञिया॒न्यसू॑दयन्त त॒न्व१॒॑ः सुजा॑ताः ॥

पदपाठः

ति॒स्रः । यत् । अ॒ग्ने॒ । श॒रदः॑ । त्वाम् । इत् । शुचि॑म् । घृ॒तेन॑ । शुच॑यः । स॒प॒र्यान् ।
नामा॑नि । चि॒त् । द॒धि॒रे॒ । य॒ज्ञिया॑नि । असू॑दयन्त । त॒न्वः॑ । सुऽजा॑ताः ॥

सायणभाष्यम्

शुचयः शोधयितारो दीप्ता वा मरुतो हे अग्ने शुचिं शुद्धं दीप्यमानं वा त्वामिद्देवेभ्यो निर्गतं त्वामेवोद्दिश्य तिस्रः शरदस्त्रीन् संवत्सरान्घृतेनाज्येन यद्यदा सपर्यान् पूजां कुर्युः तदानीं त्वमाविरभूः । तदनंतरं ते मरुतस्त्वयानुगृहीताः । संतो यज्ञियानि यज्ञार्हाणि यज्ञे प्रयोक्तुं योग्यानि नामानि चित् नामान्यपि दधिरे । अधारयन् । नामानि च तैत्तिरीयके समाम्नायंते । ईदृक् । चान्याद्यक् च तादृङ् च प्रतिदृङ् च मितश्च संमितश्च सभराः । तै । सं ४-६-५-५ । इद्यादीनि । एतैश्चाग्निचयने मारुताः सप्तकपाला हूयंते । नामानि धारयित्वा च सुजाताः पूर्वं रूपं परित्यज्य शोभनममृतत्वं प्राप्ताः संतस्तन्वः स्वकीयानि शरीराण्यसूदयंत । स्वर्गं प्रापितवंतः ॥ तिस्रः शसि त्रिचतुरोः स्त्रियां तिसृचतसृ इति पूर्वसवर्णदीर्घत्वे प्राप्तेऽचि र ऋत इति रेफादेशः । त्रिशब्दः फिषः । फि । १-१ । इत्यंतोदात्तः । तिस्रादेशस्यापि स्थानिवद्भावेनांतोदात्तत्व उदात्तयणो हल्पूर्वादिति शस उदात्तत्वम् । शरदः । शृ हिंसायाम् । शीर्यंतेऽस्यामोषधय इति शरत्संवत्सरः । शृदृभसोऽदि (उ १-१२९) इत्यदिप्रत्ययः । उभयत्र कालाध्वनोरत्यंतसंयोगे (पा २-३-५) इति द्वितीया । सपर्यान् । सपर पूजायाम् । कंड्वादिः । लेट्याडागमः । इतश्च लोप इतीकारलोपः । यज्ञियानि । यज्ञर्त्विग्भ्यां घखञावित्यर्हार्थे घप्रत्ययः ॥ ३ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७