मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७२, ऋक् ४

संहिता

आ रोद॑सी बृह॒ती वेवि॑दाना॒ः प्र रु॒द्रिया॑ जभ्रिरे य॒ज्ञिया॑सः ।
वि॒दन्मर्तो॑ ने॒मधि॑ता चिकि॒त्वान॒ग्निं प॒दे प॑र॒मे त॑स्थि॒वांस॑म् ॥

पदपाठः

आ । रोद॑सी॒ इति॑ । बृ॒ह॒ती इति॑ । वेवि॑दानाः । प्र । रु॒द्रिया॑ । ज॒भ्रि॒रे॒ । य॒ज्ञिया॑सः ।
वि॒दत् । मर्तः॑ । ने॒मऽधि॑ता । चि॒कि॒त्वान् । अ॒ग्निम् । प॒दे । प॒र॒मे । त॒स्थि॒ऽवांस॑म् ॥

सायणभाष्यम्

बृहती महत्यौ रोदसी द्यावापृथिव्यावा वेविदाना अत्यर्थं ज्ञापयंतः । कुत्राग्निर्वर्तत इति परस्परं वदंतो द्यावापृथिव्योर्मध्ये वर्तमाना इत्यर्थः । यद्वा । महत्योर्द्यावापृथिर्व्योर्मध्य आ वेविदाना अग्निमुपलभमानाः । एवंभूता यज्ञियासो यज्ञार्हा देवा रुद्रियाः । रुद्रोऽग्निः । देवानामसुरैः सह युद्ध समये तैर्देवैः स्थापितं धनमपहृत्य गतवंतमग्निं देवा आगत्याग्निसकाशाद्बलेन तद्धनमगृह्णन् । तदानीं सोऽग्निररोदित् । तस्माद्रुद्र इत्याख्यायते । तथा च तैत्तिरीयकम् । तदग्निर्न्यकामयत तेनापाक्रामत् तद्देवा विजित्यावरुरुत्समाना अन्वायन् तदस्य सहसादित्संत सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् । तै । सम् । १-५-१-१ । इति । तस्य रुद्रस्यार्हाणि स्तोत्राणि प्र जभ्रिरे । प्रजह्रिरे । चक्रुरित्यर्थः । नेमधिता । नेमशब्दोऽर्धवचनः । तथा च यास्कः । त्वो नेम इत्यर्धस्य (नि ३-२०) इति । सर्वेषां देवानामर्धभागेन धीयते धार्यत इति नेमधित इंद्रः । सर्वे देवा एकोऽर्धः । इंद्र एक एवापरोऽर्ध इति यावत् । तथा च तैत्तिरीयकम् । यत्सर्वेषामर्धमिंद्रः प्रति तस्मादिंद्रो देवतानां भूयिष्ठभाक्तमः । तै सं ५-४-८-३ । इति । तेनेंद्रेण सहितो मर्तो मरुद्गणः परम उत्तमेऽत्ये पदे स्थानेऽश्वत्थादौ तस्थिवांसं स्थितवंतमग्निं चिकित्वाञ्जानन्निदत् । अलभत ॥ वेविदानाः । विदेर्ज्ञानार्थाल्लाभार्थाद्वा यङंताल्लटः शानच् । बहुलं छंदसीति शपो लुक् । छंदस्युभयथेति शानच आर्धधातुकत्वादतोलोपयलोपौ । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । विदत् । विद्लृलाभे । लुङिल्बदित्वात् च्लेरङादेशः । नेमधिता । दधातेः कर्मणि निष्ठा । सुधित वसुधित नेमधित (पा ७-४-४५) इति धिभावो निपात्यते । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । सुपां सुलुगिति तृतीयाया अकारः । तस्थिवांसम् । तिष्ठतेर्लिटः क्वसुः । वस्वेकाजाद्घसामितीडागमः ॥ ४ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७