मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७२, ऋक् ७

संहिता

वि॒द्वाँ अ॑ग्ने व॒युना॑नि क्षिती॒नां व्या॑नु॒षक्छु॒रुधो॑ जी॒वसे॑ धाः ।
अ॒न्त॒र्वि॒द्वाँ अध्व॑नो देव॒याना॒नत॑न्द्रो दू॒तो अ॑भवो हवि॒र्वाट् ॥

पदपाठः

वि॒द्वान् । अ॒ग्ने॒ । व॒युना॑नि । क्षि॒ती॒नाम् । वि । आ॒नु॒षक् । शु॒रुधः॑ । जी॒वसे॑ । धाः॒ ।
अ॒न्तः॒ऽवि॒द्वान् । अध्व॑नः । दे॒व॒ऽयाना॑न् । अत॑न्द्रः । दू॒तः । अ॒भ॒वः॒ । ह॒विः॒ऽवाट् ॥

सायणभाष्यम्

हे अग्ने वयुनानि । ज्ञाननामैतत् इह तु ज्ञातव्ये वर्तते । सर्वाणि ज्ञातव्यानि विद्वान् जानंस्त्वं क्षितीनां यजमानलक्षणानां प्रजानां जीवसे जीवितुं शुरुधः क्षुद्रूपस्य शोकस्य रोधयित्रीरिषोऽन्नान्यानुषक् अनुषक्तं संततं यथा भवति तथा वि धाः । विधेहि । कुर्वित्यर्थः । एवं यजमानानन्न समृद्धान्कृत्वानंतरम् । हविर्वाट् । तैर्देवेभ्यः प्रत्तं हविर्वहन्दूतोऽभवः । देवानां दूतो भवसि । कीदृशस्त्वम् । अंतर्विद्वान् द्यावापृथिव्योर्मध्ये जानन् । किं जानन् । अध्वनो मार्गान् । कीदृशान् । देवयानान् । देवा यैर्मार्गैर्यांति गच्छंति ताञ्चानन्नित्यर्थः । अतंद्रः पुनर्हविर्वहनेऽप्यनलसः ॥ । वयुनानि । अज गतिक्षेपणयोः । अजियमिशीङ् भ्यश्च (उ ३-६१) इति कर्मण्युनप्रत्ययः । अजेर्व्यघञपोः (पा २-४-५६) इति वीभावः । क्षितीनाम् । क्षियंति, निवसंतीति क्षितयो मनुष्याः । क्तिच् क्तौ च संज्ञायामिति कर्तरि क्तिच् । अंतोदात्ताद्ध्रस्वांतात्क्षितिशब्दादुत्तरस्य नामो नामन्यतरस्यामित्युदात्तत्वम् । शुरुधः । शुचम् । रुंधंतीति शुरुधः । क्विप्चेति क्विप् । पूर्वपदस्यांत्यलोपः । पृषोदरादित्वात् ॥ ७ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८