मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७२, ऋक् ९

संहिता

आ ये विश्वा॑ स्वप॒त्यानि॑ त॒स्थुः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ।
म॒ह्ना म॒हद्भि॑ः पृथि॒वी वि त॑स्थे मा॒ता पु॒त्रैरदि॑ति॒र्धाय॑से॒ वेः ॥

पदपाठः

आ । ये । विश्वा॑ । सु॒ऽअ॒प॒त्यानि॑ । त॒स्थुः । कृ॒ण्वा॒नासः॑ । अ॒मृ॒त॒ऽत्वाय॑ । गा॒तुम् ।
म॒ह्ना । म॒हत्ऽभिः॑ । पृ॒थि॒वी । वि । त॒स्थे॒ । मा॒ता । पु॒त्रैः । अदि॑तिः । धाय॑से । वेरिति॒ वेः ॥

सायणभाष्यम्

य आदित्या अमृतत्वायामरणत्वसिद्धये गातुं मार्गमुपायं कृण्वानासः कुर्वाणाः संतो विश्वा विश्वानि सर्वाणि स्वपत्यानि शोभनान्यपतनहेतुभूतानि चतुर्दशरात्रषट् त्रिंशद्रात्रादित्यानामयनादीनि कर्माण्या तस्थुः आस्थितवंतः । कृतवंत इत्यर्थः । तथा च तैत्तिरीयकम् । आदित्या अकामयंत सुवर्गं लोकमियामेतीति । त एतग्ं षट् त्रिंशद्रात्रमपश्यन् तमाहरन् तेनायजंतेति च । तै सं ७-४-६-१ । महद्भिरनुष्ठानेन महानुभावैस्तैः पुत्रैः सहिता माता जनयित्र्यदितिरदीना पृथिवी धायसे सर्वस्य जगतो धारणाय मह्ना स्वकीयेन महत्त्वेन वि तस्थे । विशेषेण तिष्ठति । हे अग्ने यतस्त्वं वेः आदित्यैरनुष्ठितेषु यागेषु चरुपुरोडाशादीनि हवींष्यभक्षयः । अत एतत्सर्वं जातमित्यर्थः ॥ कृण्वानासः । कृवि हिंसाकरणयोश्च । व्यत्ययेनात्मनेपदम् । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । तत्संनियोगेनाकारांतादेशश्च । तस्यतो लोपे सति स्थानिवद्भावाद्गुणाभावः । शानचश्चित्त्वादंतोदात्तत्वम् । अज्जसेरसुक् । मह्ना । महिम्नेत्यस्य । वर्णलोपश्छांदसः । धायसे । वहिहाधाञ्भ्यश्छंदसीति दधातेर्भावेऽसुन् । णिदित्यनुवृत्तेरातो युक् चिण्कृतोरिति युक् । वेः । वी गतिप्रजनकांत्यशनखादनेषु । लङि सिप्यदादित्वाच्छपो लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । धायस इत्यस्य वाक्यांतरगतत्वादस्य निघाताभावः ॥ ९ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८