मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७३, ऋक् ३

संहिता

दे॒वो न यः पृ॑थि॒वीं वि॒श्वधा॑या उप॒क्षेति॑ हि॒तमि॑त्रो॒ न राजा॑ ।
पु॒र॒ःसदः॑ शर्म॒सदो॒ न वी॒रा अ॑नव॒द्या पति॑जुष्टेव॒ नारी॑ ॥

पदपाठः

दे॒वः । न । यः । पृ॒थि॒वीम् । वि॒श्वऽधा॑याः । उ॒प॒ऽक्षेति॑ । हि॒तऽमि॑त्रः॑ । न । राजा॑ ।
पु॒रः॒ऽसदः॑ । श॒र्म॒ऽसदः॑ । न । वी॒राः । अ॒न॒व॒द्या । पति॑जुष्टाऽइव । नारी॑ ॥

सायणभाष्यम्

देवो न द्योतमानः सूर्य इव योऽग्निर्विश्वधायाः सर्वस्य जगतो धर्ता । यथा सूर्यो वृष्ट्यादिप्रदानेन सर्वं जगद्धत्ते एवमग्निरपि यज्ञादिसाधनेन कृत्स्नस्य जगतो धारयिता । सोऽग्निः पृथिवीं पृथिव्यामुपक्षेति । सर्वेषां प्रियः सन्यज्ञगृहादौ निवसति । तत्र दृष्टांतः । हितमित्रो न राजा । हितान्यनुकूलानि मित्राणि यस्य तादृशो राजा यथा सुखेन निवसति तद्वत् । यथा सर्वजनमित्रो राजा एवमग्निरपि सर्वजनमित्र इत्यर्थः । न ह्यग्निं कश्चन द्विप्वे । यस्याग्नेः पुरः सदः पुरस्तात्सीदंत उपविशंतः पुरुषाः शर्मसदो न वीराः पितृगृहे वर्तमानाः पुत्रा इव वर्तंते । पिता पुत्रानिवाग्निः स्वस्य परिचारकान्रक्षतीति । भावः । सोऽयमग्निरतिशयेन शुद्धः कर्मयोग्यो भवति । तत्र दृष्टांतः । अनवद्यानिंदिता पतिजुष्टेव नारी स्वपतिना सेविता स्वीकृता योषिदिव । सा यथा पातिव्रत्येन शुद्धा सती सर्वकर्मयोग्या भवति एवमग्रिरपि ॥ विश्वधायाः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेति वचनात्कारकपूर्वादपि दधातेर्वहिहाधाञ्भ्यश्छंदसीत्यसुन् । णिदित्यनुवृत्तेरातो युक् चिण्कृतोरिति युक् । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । उपक्षेति । क्षि निवासगत्योः । बहुलं छंदसीति विकरणस्य लुक् । अनवद्या । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । पतिजुष्टेव । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । नारी । नृनरयोर्वृद्धिश्च (पा ४-१-७३) इति शार्ङ्गरवादिषु पाठात् ङीनंत आद्युदात्तः ॥ ३ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९