मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७६, ऋक् ४

संहिता

प्र॒जाव॑ता॒ वच॑सा॒ वह्नि॑रा॒सा च॑ हु॒वे नि च॑ सत्सी॒ह दे॒वैः ।
वेषि॑ हो॒त्रमु॒त पो॒त्रं य॑जत्र बो॒धि प्र॑यन्तर्जनित॒र्वसू॑नाम् ॥

पदपाठः

प्र॒जाऽव॑ता । वच॑सा । वह्निः॑ । आ॒सा । आ । च॒ । हु॒वे । नि । च॒ । स॒त्सि॒ । इ॒ह । दे॒वैः ।
वेषि॑ । हो॒त्रम् । उ॒त । पो॒त्रम् । य॒ज॒त्र॒ । बो॒धि । प्र॒ऽय॒न्तः॒ । ज॒नि॒तः॒ । वसू॑नाम् ॥

सायणभाष्यम्

प्रजावता यजमानेभ्यो दातव्यापत्यादिफलोपेतेन वचसा स्तोत्रेण स्तुतः सन् योऽग्निरासास्यस्थानीयया ज्वालया वन्हिर्देवेभ्यो हविषां वोढा तमग्निमा च हवे । आह्वयामि । आहूतः सन् त्वमिहास्मिन्कर्मणि देवैरन्यैः सह नि सत्सि च । निषीद च । निषद्य च हे यजत्र यजनीयाग्ने होत्रं होत्रा क्रियमाणं कर्म उतापि च पोत्रं पोत्रा कृतं कर्म च वेषि । कामयस्व । वसूनां धनानां प्रयंतः प्रकर्षेण नियंतः वसून्यस्मदायत्तानि कुर्वन् जनितराहुतिद्वारा सर्वस्य जनयितरग्ने बोधि । अस्मान्बोधय ॥ असा । पद्दन्नित्यादिनास्यशब्दस्यानसन्नादेशः । सुपां सुलुगिति तृतीयाया डादेशः । टलोप उदात्त निवृत्ति स्वरेण विभक्तेरुदात्तत्वम् । हुवे ह्वेञो लट बहुलं छंदसीति संप्रसारणम् । बहुलं छंदसीति शपो लुक् । चवायोगे प्रथमेति निघातप्रतिषेधः । बोधि । बुध अवगमने । अस्माण्ण्यंताच्छंदस्युभयथेति हेरार्धधातुकत्वाण्णेरनिटीति णिलोपः । हुझल्भ्यो हेर्धिः । धातोरंत्यलोपश्छांदसः । हेरपित्त्वात्तस्यैव स्वरः शिष्यते ॥ ४ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४