मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७७, ऋक् ५

संहिता

ए॒वाग्निर्गोत॑मेभिरृ॒तावा॒ विप्रे॑भिरस्तोष्ट जा॒तवे॑दाः ।
स ए॑षु द्यु॒म्नं पी॑पय॒त्स वाजं॒ स पु॒ष्टिं या॑ति॒ जोष॒मा चि॑कि॒त्वान् ॥

पदपाठः

ए॒व । अ॒ग्निः । गोत॑मेभिः । ऋ॒तऽवा॑ । विप्रे॑भिः । अ॒स्तो॒ष्ट॒ । जा॒तऽवे॑दाः ।
सः । ए॒षु॒ । द्यु॒म्नम् । पी॒प॒य॒त् । सः । वाज॑म् । सः । पु॒ष्टिम् । या॒ति॒ । जोष॑म् । आ । चि॒कि॒त्वान् ॥

सायणभाष्यम्

ऋतावा ऋतवान्यज्ञवान् जातवेदा जातधनो जातप्रज्ञो वायमग्निर्विप्रेभिर्मेधाविभिर्गोतमेभिर्गोतमैर्ऋषिभिरेवमुक्तेन प्रकारेणास्तोष्ट । स्तुतोऽभूत् । स्तुतश्च सोऽग्निरेषु गोतमेषु द्युम्नं द्योतमानं सोमं पीपयन् । अपिबत् । यद्वा । तानृषीनपाययत् । तथा सोऽग्निर्वाजं हविर्लक्षणमन्नं पीपयदित्येव । एवं सोमलक्षणं चरुपुरोडाशादिलक्षणं हविश्च स्वीकृत्य सोऽग्निर्जोषमस्माभिः कृतं सेवनमा चिकित्वान् अ समंताज्जानन् पुष्विं याति षोषं प्राप्नोतु । यद्वा । अस्माकं धनानि पोषं प्रापयतु ॥ गोतमेभिः । ऋष्यंधकवृष्णिकुरुभ्यश्च (पा ४-१-११४) इति विहिस्याणोऽत्रिभृगुकुत्सवसिष्ठगोतमांगिरोभ्यश्च (पा २-४-६५) इति बहुषु लुक् । अस्तोष्ट । स्तौतेः कमर्णि लुङिचिणभावश्छांदसः । पीपयत् । पा पाने । ण्यंताल्लुङि च्लेश्चङादि । जोषम् । जुषी प्रीतिसेवनयोः । भावे घञ् । इित्त्वादाद्युदात्तत्वं ॥ ५ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५