मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७८, ऋक् २

संहिता

तमु॑ त्वा॒ गोत॑मो गि॒रा रा॒यस्का॑मो दुवस्यति ।
द्यु॒म्नैर॒भि प्र णो॑नुमः ॥

पदपाठः

तम् । ऊं॒ इति॑ । त्वा॒ । गोत॑मः । गि॒रा । रा॒यःऽका॑मः । दु॒व॒स्य॒ति॒ ।
द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥

सायणभाष्यम्

रायस्कामो धनकामो गोतमो यमग्निं गिरा स्तुत्या दुवस्यति परिचरति तमु तमेव त्वां द्युम्नैर्दोतमानैः स्तोत्रैराभिमुख्येन पुनःपुनः स्तुमः ॥ रायस्कामः । रायो धनानि कामयत इति रायस्कामः । कर्मण्यण् । तत्पुरुषे कृति । बहुलमिति बहुलवचनादलुक् । ऊडिदमित्यादिना पूर्वपदस्य विभक्तेरुदात्तत्वम् । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । अतः कृकमिकंसकुंभेति (पा ८-३-४६) विसर्जनीयस्य सत्वम् । द्युवस्यति । दुवस उपतापे परिचरणे च । कंड्वादिः ॥ २ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६