मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८२, ऋक् ३

संहिता

सु॒सं॒दृशं॑ त्वा व॒यं मघ॑वन्वन्दिषी॒महि॑ ।
प्र नू॒नं पू॒र्णव॑न्धुरः स्तु॒तो या॑हि॒ वशाँ॒ अनु॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥

पदपाठः

सु॒ऽस॒न्दृश॑म् । त्वा॒ । व॒यम् । मघ॑ऽवन् । व॒न्दि॒षी॒महि॑ ।
प्र । नू॒नम् । पू॒र्णऽव॑न्धुरः । स्तु॒तः । या॒हि॒ । वशा॑न् । अनु॑ । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥

सायणभाष्यम्

महापितृ यज्ञे सुसंदृ शमित्येषाहवनीयोपस्थापने विनियुक्ता । सूत्रितं च । आहवनीयं सुसंदृशं त्वेति पंक्त्या (आ २-१९) इति ॥

हे मघवन्निंद्र सुसंदृशं सुष्ट्वनुग्रहदृष्व्या सर्वस्य द्रष्टारं त्वा त्वां वयं वंदिषीमहि । स्तवामहि । स्तुतिकर्तारो भूयास्मेत्याशास्यते । अस्माभिर्वंदिभिः स्तुतस्त्वं पूर्णवंधुरः स्तोतृभ्यो देयैर्धनैः पूरितेन रथेन युक्तः सन् वशान् कामयमानानन्यान्यजमानान्प्रति नूनं प्र याहि । अवश्यं प्रतिष्ठस्व । योजेत्यादि पूर्ववत् ॥ वंदिषीमहि । वदि अभिवादनस्तुत्योः । आशीर्लिङ् । लिङ्चाशिषि (पा ३-४-११६) इति तस्यार्धधातुकत्वेन लसार्वधातुकस्वराभावे प्रत्ययाद्युदात्तत्वम् । मघवन्नित्यस्यामंत्रितं पूर्वमविद्यमानवदित्यविद्यमानवत्त्वे सति पादादित्वान्निघाताभावः ॥ ३ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः