मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८३, ऋक् ५

संहिता

य॒ज्ञैरथ॑र्वा प्रथ॒मः प॒थस्त॑ते॒ तत॒ः सूर्यो॑ व्रत॒पा वे॒न आज॑नि ।
आ गा आ॑जदु॒शना॑ का॒व्यः सचा॑ य॒मस्य॑ जा॒तम॒मृतं॑ यजामहे ॥

पदपाठः

य॒ज्ञैः । अथ॑र्वा । प्र॒थ॒मः । प॒थः । त॒ते॒ । ततः॑ । सूर्यः॑ । व्र॒त॒ऽपाः । वे॒नः । आ । अ॒ज॒नि॒ ।
आ । गाः । आ॒ज॒त् । उ॒शना॑ । का॒व्यः । सचा॑ । य॒मस्य॑ । जा॒तम् । अ॒मृत॑म् । य॒जा॒म॒हे॒ ॥

सायणभाष्यम्

पणिभिरपहृतासु गोष्वथर्वैतत्संज्ञ ऋषिर्यज्ञैरिंद्रदेवत्यैरनुष्ठितैर्यागैः पथो गोसंबंधिनो मार्गान् प्रथमस्तते । तनुते । सर्वेभ्य ऋषिभ्य पूर्वमेव कृतवानित्यर्थः । ततस्तदनंतरं व्रतपा व्रतानां कर्मणां पालयिता वेनः कांतः सूर्यः सूर्यरूप इंद्र आजनि । गवां प्रदर्शनायाविरभूत् । ततोऽथर्वा ता गा आजत् । आभिमुख्येन प्राप्नोत् । तादृशस्येंद्रस्य काव्यः कवेः पुत्र उशना भृगुः सचासुरनिरसनाय सहायोऽभूत् । यमस्यासुराणां नियमनार्थं जातं प्रादुर्भूतममृतं मरणरहितं तमिंद्रं यजामहे । हविर्भिः पूजयामः ॥ पथः । शसि भस्य टीर्लोप इति टिलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । तते । तनु विस्तारे । बहुलं छंदसीति विकरणस्य लुक् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । अजनि । जनी प्रादुर्भावे । दीपजनबुधेत्यादिना । पा ३१-१-६१ । कर्तरि लुङि च्लेश्चिण् । आजत् । अज गतिक्षेपणयोः ॥ ५ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः