मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् १३

संहिता

इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः ।
ज॒घान॑ नव॒तीर्नव॑ ॥

पदपाठः

इन्द्रः॑ । द॒धी॒चः । अ॒स्थऽभिः॑ । वृ॒त्राणि॑ । अप्र॑तिऽस्कुतः ।
ज॒घान॑ । न॒व॒तीः । नव॑ ॥

सायणभाष्यम्

चातुर्विंशिकेऽहनि प्रातःसवने ब्राह्मणाच्छंसिनः शस्त्र इंद्रो दधीच इति षडहस्तोत्रियसंज्ञ कस्तृचः । सूत्रितं च । आदह स्वधामन्वित्येका द्वे चेंद्रो दधीचो अस्थभिः (आ ७-२) इति ॥

अत्र शाट्यायनिन इतिहासमाचक्षते । आथर्वणस्य दधीचो जीवतो दर्शनेना सुराःपराबभूवुः । अथ तस्मिन् स्वर्गतेऽसुरैः पूर्णा पृथिव्यभवत् । अथेंद्रस्तैरसुरैः सह योद्धुमशक्नुवंस्तमृषिमन्विच्धन् स्वर्गं गत इति शुश्राव । अथ पप्रच्भ तत्रत्यान् नेह किमस्य किंचत्परिशिष्चमंगमस्तीति । तस्मा अवोचन् अस्त्येतदाश्वं शीर्षं येन शिरसाश्विभ्यां मधुविद्यां प्राब्रवीत् । तत्तु न विद्म यत्राभवदिति । पुनरिंद्रोऽब्रवीत् । तदन्विच्छतेति । तद्धान्वैषिषुः । तच्छर्यणावत्यनुविद्याजह्रुः । शर्यणावद्ध वै नाम कुरुक्षेत्रस्य जघनार्धे सरः स्यंदते । तस्य शिरसोऽस्थिभिरिंद्रोऽसुराञ्जघानेति ॥ अप्रतिष्कुतः परैरप्रतिशब्दितः प्रतिकूलशब्दरहित इंद्र आथर्वणस्य दधीच एतत्संज्ञकस्य ऋषेरस्थभिरश्वशिरःसंबंधिभिरस्थिभिर्नवतीर्नव नवसंख्याका नवतीर्दशोत्तराष्टशतसंख्याकाः । तथा हि । लोकत्रयवर्तिनो देवाञ्जीतुमादावासुरी माया त्रिधा संपद्यते । त्रिविधातीतानागतवर्तमानकालभेदेन तत्कालवर्तिनो देवाञ्जीतुं पुनरपि प्रत्येकं त्रिगुणिता भवति । एवं नव संपद्यते । पुनरप्युत्साहादिशक्तित्रयरूपेण त्रैगुण्ये सति सप्तविंशतिः संपद्यते । पुनः सात्त्विकादिगुणत्रयभेदन त्रैगुण्ये सत्येकोत्तराशीति संपद्यते । एवं चुतुर्भिस्त्रिकैर्गुणिताया मायाया दशसु दिक्षु प्रत्येकमवस्थाने सति नव नवतयः संपद्यंते । एवंविधमायारूपाणि वृत्राण्यावरकाण्यसुरजातानि जघान । हतवान् ॥ दधीचः । दध्यंचतीति दध्यङ् । अंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । षष्ठ्येकवचनेऽच इत्यकारलोपे चाविति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण विभक्त्युदात्तत्वे प्राप्ते तदपवादतया चाविति पूर्वपदस्यांतोदात्तत्वं प्राप्तम् । अंचेश्छंदस्यसर्वनामस्थानम् (पा ६-१-१७०) इति पुनर्विभक्त्युदात्तत्वविधानेन तद्बाध्यते । अस्थभिः । छंदस्यपि दृश्यते (पा ७-१-७६) इत्यनजादावप्यस्थिशब्दस्यानङादेशः स चोदात्तः ॥ १३ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः