मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८५, ऋक् १

संहिता

प्र ये शुम्भ॑न्ते॒ जन॑यो॒ न सप्त॑यो॒ याम॑न्रु॒द्रस्य॑ सू॒नवः॑ सु॒दंस॑सः ।
रोद॑सी॒ हि म॒रुत॑श्चक्रि॒रे वृ॒धे मद॑न्ति वी॒रा वि॒दथे॑षु॒ घृष्व॑यः ॥

पदपाठः

प्र । ये । शुम्भ॑न्ते । जन॑यः । न । सप्त॑यः । याम॑न् । रु॒द्रस्य॑ । सू॒नवः॑ । सु॒ऽदंस॑सः ।
रोद॑सी॒ इति॑ । हि । म॒रुतः॑ । च॒क्रि॒रे । वृ॒धे । मद॑न्ति । वी॒राः । वि॒दथे॑षु । घृष्व॑यः ॥

सायणभाष्यम्

चतुर्दशेऽनुवाके नव सूक्तानि । तत्र प्र य इति द्वादशर्चं प्रथमं सूक्तं गोतमस्यार्षम् । पंचमीद्वादश्यौ त्रिष्टुभौ । शिष्टा जगत्यः । मरुतो देवता । तथा चानुक्रांतम् । प्र ये द्वादश मारुतं ह पंचम्यंत्ये त्रिष्टुभाविति । हशब्दप्रयोगादिदमादीनि चत्वारि सूक्तानि मरुद्देवत्यानि ॥ अभिप्लवषडहस्य चतुर्थेऽहन्याग्निमारुत एतत्सूक्तं मारुतनिविद्धानीयम् । सूत्रितं च । प्र ये शुंभंते जनस्य गोपा इत्याग्निमारुतं ॥ आ ७-७ । इति ॥

हे मरुतो यामन् यामनि गमने निमित्तभूते सति प्र शुंभंते प्रकर्षेण स्वकीयान्यंगान्यलंकुर्वंति जनयो न जाया इव । यथा योषितः स्वकीयान्यंगान्यलंकुर्वंति तद्वत् । कीदृशा मरुतः । सप्तयः सपर्णशीलाः रुद्रस्य सूनवः । रोदयति सर्वमंतकाल इति रुद्रः परमेश्वरः । तस्य पुत्राः । सुदंससः । शोभनकर्माणः । एतदेवोपपादयति । हि यस्मान्मरुतो रोदसी द्यावापृथिव्यौ वृधे वृष्टिप्रदानादिना वर्धनाय चक्रिरे कृतवंतः । अतः सुदंसस इत्यर्थः । वीरा विशेषेण शत्रुक्षेपणशीलाः घृष्वयो घर्षणशीलाः । महीरुहशिलोच्चयादेर्भंजका इत्यर्थः एवंभूतास्ते मरुतो विदथेषु । विदंत्येषु यष्वव्यतया देवानिति विदथा यज्ञाः । तेषु मदंति । सोमपानेन हृष्यंति ॥ शुंभंते । शुभ शुन्भ दीप्तौ । भौवादिकः । जनयः । जायंत आस्वपत्यानीति जनयो जायाः । इन्सर्वधातुभ्य इतीन्प्रत्ययः । यामन् । या प्रापणे । कृत्यल्युटो बहुलमिति बहुलवचनादातो मनिन्निति भावे मनिन् । सुपां सुलुगिति सप्तम्या लुक् । सुदंससः । दंस इति कर्मनाम । शोभनं दंसो येषाम् । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम् । चक्रिरे । हि चेति निघातप्रतिषेधः । वृधे । वृधु वृद्धौ । संपदादिलक्षणो भावे क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । मदंति । मदी हर्षे । श्यनि प्राप्ते व्यत्ययेन शप् । पादादित्वान्निघाताभावः । विदथेषु विद ज्ञाने रुविदिभ्यां किदित्यथ प्रत्ययः । घृष्वयः । घृषुसंघर्षे । कृविघृष्वीत्यादिना विन्प्रत्ययांतो निपात्यते ॥ १ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः