मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८५, ऋक् २

संहिता

त उ॑क्षि॒तासो॑ महि॒मान॑माशत दि॒वि रु॒द्रासो॒ अधि॑ चक्रिरे॒ सदः॑ ।
अर्च॑न्तो अ॒र्कं ज॒नय॑न्त इन्द्रि॒यमधि॒ श्रियो॑ दधिरे॒ पृश्नि॑मातरः ॥

पदपाठः

ते । उ॒क्षि॒तासः॑ । म॒हि॒मान॑म् । आ॒श॒त॒ । दि॒वि । रु॒द्रासः॑ । अधि॑ । च॒क्रि॒रे॒ । सदः॑ ।
अर्च॑न्तः । अ॒र्कम् । ज॒नय॑न्तः । इ॒न्द्रि॒यम् । अधि॑ । श्रियः॑ । द॒धि॒रे॒ । पृश्नि॑ऽमातरः ॥

सायणभाष्यम्

ये पूर्वोक्तगुणविशिष्टास्ते मरुत उक्षितासो देवैरभिषिक्ताः संतो महिमानं महत्त्वमातत । आप्नुवन् । रुद्रासो रुद्रस्य पुत्राः । उपचाराज्जस्ये जनकशब्दः । ते रुद्रपुत्रा मरुतो दिवि द्योतमाने नभसि सदः सदनं स्थानमधि चक्रिरे । आधिकं सर्वोत्पष्टं कृतवंतः । अर्कमर्चनीयमिंद्रमर्चंतः पूजयंत इंद्रियमिंद्रस्य लिंगं वीर्यं जनयंतः । प्रहर भगवो जहि वीरयस्व । ऐ ब्रा ३-२० । इत्येवंरूपेण वाक्येनोत्पादयंतः । पृश्निमातरः पृश्नेर्नानारूपाया भूमेः पुत्रा मरुतः श्रिय ऐश्वर्याण्यधि दधिरे । आधिक्ये नाधारयन् ॥ उक्षितासः । उक्ष सेचने । कर्मणि निष्ठा । आज्ज सेरुसुक् । महिमानम् । महच्चब्दात् पृथ्वादिलक्षण इमनिच् । टीरिति टलोपः । आतत । अतू व्याप्तौ । लङि बहुलं छंदसीति विकरणस्य लुक् । इंद्रियम् । इंद्रियमिंद्रलिंगमिंद्रवृष्टम् (पा ५-२-९३) इति घच् प्रत्ययांतो निपात्यते । पृश्निमातरः । प्राश्नुते सर्वाणि रूपाणीति पृश्निर्भूमिः । श्रूयते च । इयं वै पृश्निः । तै ब्रा १-४-१-५ । घृणिः पृश्निरित्यादौ निपातनादभिमतरूपसिद्धिः । पृश्निर्माता येषां ते तथोक्ताः । ऋतश्छंदसि (पा ५-४-१५८) इति समासांतस्य कपः प्रतिषेधः ॥ २ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः