मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८५, ऋक् ५

संहिता

प्र यद्रथे॑षु॒ पृष॑ती॒रयु॑ग्ध्वं॒ वाजे॒ अद्रिं॑ मरुतो रं॒हय॑न्तः ।
उ॒तारु॒षस्य॒ वि ष्य॑न्ति॒ धारा॒श्चर्मे॑वो॒दभि॒र्व्यु॑न्दन्ति॒ भूम॑ ॥

पदपाठः

प्र । यत् । रथे॑षु । पृष॑तीः । अयु॑ग्ध्वम् । वाजे॑ । अद्रि॑म् । म॒रु॒तः॒ । रं॒हय॑न्तः ।
उ॒त । अ॒रु॒षस्य॑ । वि । स्य॒न्ति॒ । धाराः॑ । चर्म॑ऽइव । उ॒दऽभिः॑ । वि । उ॒न्द॒न्ति॒ । भूम॑ ॥

सायणभाष्यम्

हे मरुतः पृषतीर्यद्यदा रथेषु प्रायुग्ध्वं प्रायूयुजत । किं कुर्वंतः । नाचेऽन्ने निमित्त भूते सत्यद्रिं मेघं रंहयंतो वर्षणार्थं प्रेरयंतः । उत तदानीमरुषस्यारोचमानस्य सूर्यस्य वैद्युताग्नेर्वा सकाशाद्वृष्ट्युदकधारा भवंतो वि ष्यंति । विमुंचंति । विमुक्तास्ताश्च धारा उदभिरुदकैश्चर्मेव परिमितमल्पं चर्म यथा प्रयत्नेन क्लेद्यते एवं भूम सर्वां भूमिं व्युंदंति । विशेषेणार्द्रां कुर्वंति ॥ रंहयंतः । रहि गतौ । वि ष्यंति । षो अंतकर्मणि दैवादिकः । ओतः श्यनि (पा ७-३-७१) इत्योकारलोपः । उपसर्गात्सुनोतीति षत्वम् । उदभिः । पद्दन्नित्यादिनोदकशब्दस्योदन्नादेशः । व्युंदंति । उन्दी क्लेदने । भूम । सुपां सुलुगिति भूमिशब्दादुत्तरस्यामो डादेशः । छांदसं ह्रस्वत्वं ॥ ५ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः