मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८५, ऋक् ७

संहिता

ते॑ऽवर्धन्त॒ स्वत॑वसो महित्व॒ना नाकं॑ त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑ ।
विष्णु॒र्यद्धाव॒द्वृष॑णं मद॒च्युतं॒ वयो॒ न सी॑द॒न्नधि॑ ब॒र्हिषि॑ प्रि॒ये ॥

पदपाठः

ते । अ॒व॒र्ध॒न्त॒ । स्वऽत॑वसः । म॒हि॒ऽत्व॒ना । आ । नाक॑म् । त॒स्थुः । उ॒रु । च॒क्रि॒रे॒ । सदः॑ ।
विष्णुः॑ । यत् । ह॒ । आव॑त् । वृष॑णम् । म॒द॒ऽच्युत॑म् । वयः॑ । न । सीद॒न् । अधि॑ । ब॒र्हिषि॑ । प्रि॒ये ॥

सायणभाष्यम्

ते मरुतोऽवर्धंत । वृद्धिं गताः । कीदृशाः स्वतवसः स्वाश्रयबलाः । नान्यस्य कस्यचिद्बलमपेक्षंते । वृद्धिं प्राप्य च महित्वना महिम्ना महत्त्वेन नाकं स्वर्गमा तस्थुः आस्थि तवंतः । सदः सदनं नभो लक्षणं स्थानं च स्वकीयनिवासायोरु विस्तीर्णं चक्रिरे । यद्येभ्यो मरुद्भ्यो यदर्थं वृषणं कामाभिवर्षकं मदच्युतं मदस्य हर्षस्यासेक्तारं यज्ञं विष्णुर्हावत् विष्णुरेवागत्य रक्षति ते मरुतो वयो न पक्षिणो यथा शीघ्रमागच्छंति एवं शीघ्रमागत्य बर्हिष्यध्यस्मदीये यज्ञे प्रिये प्रीतिकरे सीदन् । सीदंतु । उपविशंतु ॥ तेऽवर्धंत । स्वरितो वानुदात्ते पदादौ (पा ८-२-६) इत्येकादेशस्य स्वरितत्वम् । महित्वना । भावप्रत्ययादुत्तरस्याङो व्यत्ययेन नाभाव उदात्तत्वं च । यद्वा । सुपां सुलुगित्याजादेशो नकालोप जनश्च । तस्थुः । नाकमातस्थुश्च सदश्च विस्तीर्णं चक्रिर इति चार्थप्रतीतेश्चादिलोपे विभाषेति प्रथमायास्तिङ् विभक्तेर्निघातप्रतिषेधः । यत् । सुपां सुलुगिति चतुर्थ्यालुक् । आवत् । छांदसो वर्तमाने लङ् । वृषणम् । वा षपूर्वस्य निगम इत्युपदादीर्घाभावः । मदच्युतम् । मदं च्योततीति मदच्युत् । च्युतिर् आसेचने । क्विप्चेति क्विप् । सीदन् । लिङर्थे लेट्यडागमः ॥ ७ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०