मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८५, ऋक् १२

संहिता

या व॒ः शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ ।
अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य॑न्त र॒यिं नो॑ धत्त वृषणः सु॒वीर॑म् ॥

पदपाठः

या । वः॒ । शर्म॑ । श॒श॒मा॒नाय॑ । सन्ति॑ । त्रि॒ऽधातू॑नि । दा॒शुषे॑ । य॒च्छ॒त॒ । अधि॑ ।
अ॒स्मभ्य॑म् । तानि॑ । म॒रु॒तः॒ । वि । य॒न्त॒ । र॒यिम् । नः॒ । ध॒त्त॒ । वृ॒ष॒णः॒ । सु॒ऽवीर॑म् ॥

सायणभाष्यम्

मारुते पशौ या वः शर्मेति हविषो याज्या । प्रदानानामिति खंडे सूत्रितम् । अरा इवेदचरमा अहेव या वः शर्म शशमानाय संति । अ ३-७ । इति ॥

हे मरुतो वो युष्माकं संबंधीनि या यानि शर्म शर्माणि सुखानि गृहाणि वा । कीदृशानि । त्रिधातूनि पृथिव्यादिषु त्रिषु स्थानेष्ववस्थितानि शशमानाय युष्मान्स्तुभिर्भजमानाय दातुं संपादितानि । पूर्वोक्त लक्षणानि शर्माणि यानि संति यानि च दाशुषे हविर्दत्तवते यजमानायाधि यच्छत अधिकं प्रयच्छथ हे मरुतस्तानि सर्वाणि शर्माण्यस्मभ्यं वि यंत । विशेषेण प्रयच्छत । किंच हे वृषणः कामानां वर्षितारो मरुतो नोऽस्मभ्यं सुवीरं शोभनैर्वीरैः पुत्रादिभिर्युक्तं रयिं धनं धत्त । दत्त ॥ या । शेश्छंदसि बहुलमिति शेर्लोपः । शर्म । सुपां सुलुगिति जसो लुक् । शशमानाय । शश प्लुतगतौ । ताच्छीलिकश्चानश् । यच्छत । छांदसे लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । यंत । यमेर्लोट बहुलं छंदसीति शपो लुक् । तप्तनप्तनथनाश्चेति तस्य तबादेश । अतस्तस्य पित्त्वेन ङुत्त्वाभावादनुदात्तोपदेशेत्यादिनानुनासिकलोपो न भवति । वृषणः । वा षपूर्वस्य निगव इत्युपधादीर्घाभावः । सुवीरम् । बहुव्रीहौ वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वं ॥ १२ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०