मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८६, ऋक् ९

संहिता

यू॒यं तत्स॑त्यशवस आ॒विष्क॑र्त महित्व॒ना ।
विध्य॑ता वि॒द्युता॒ रक्ष॑ः ॥

पदपाठः

यू॒यम् । तत् । स॒त्य॒ऽश॒व॒सः॒ । आ॒विः । क॒र्त॒ । म॒हि॒ऽत्व॒ना ।
विध्य॑त । वि॒ऽद्युता॑ । रक्षः॑ ॥

सायणभाष्यम्

हे सत्यशवसः सत्यबला अन्यैरप्रधृष्यबला मरुतो यूयं तद्वृत्रवॆधादिषु प्रसिद्धं युष्मदीयं माहात्म्यमाविष्कर्त । आविष्कुरुत । प्रकाशयत । विद्युता विद्योतमानेन महित्वना तेन महत्त्वेन महात्म्येन रक्षोऽस्माकमुपद्रवकारिणं राक्षसादिकं विध्यत । ताडयत । नाशयतेत्यर्थः ॥ कर्त । करोतेर्लोट बहुलं छंदसीति विकरणस्य लुक् । तप्तनप्तनथनाश्चेति तबादेशः । गुणः । इदुदुपधस्य चाप्रत्ययस्य । पा । ८-३-४१ । इत्याविःशब्दे विसर्जनीयस्य षत्वम् । महित्वना । भावप्रत्ययादुत्तरस्याङो व्यत्ययेन नाभाव उदात्तत्वं च । यद्वा । सुपां सुलुगिति तृतीयाया आजादेशो नकारोपजनश्च । विध्यत । व्यध ताडने । श्यनि ग्रहिच्यादिना संप्रसारणम् । तशब्दस्य सार्वधातुकमपिदिति ङित्वे सति ऋचि तुनुघमक्षुतङ्वति संहितायां दीर्घः ॥ ९ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२