मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८७, ऋक् ४

संहिता

स हि स्व॒सृत्पृष॑दश्वो॒ युवा॑ ग॒णो॒३॒॑ऽया ई॑शा॒नस्तवि॑षीभि॒रावृ॑तः ।
असि॑ स॒त्य ऋ॑ण॒यावाने॑द्यो॒ऽस्या धि॒यः प्रा॑वि॒ताथा॒ वृषा॑ ग॒णः ॥

पदपाठः

सः । हि । स्व॒ऽसृत् । पृष॑त्ऽअश्वः । युवा॑ । ग॒णः । अ॒या । ई॒शा॒नः । तवि॑षीभिः । आऽवृ॑तः ।
असि॑ । स॒त्यः । ऋ॒ण॒ऽयावा॑ । अने॑द्यः । अ॒स्याः । धि॒यः । प्र॒ऽअ॒वि॒ता । अथ॑ । वृषा॑ । ग॒णः ॥

सायणभाष्यम्

स हि स खलु मरुद्गणोऽया अस्य सर्वस्य जगत ईशान ईश्वरशीलो भवति । कीदृशः । स्वसृत् स्वयमेव सरन् । न ह्यन्यः कश्चिदस्य मरुद्गणस्य प्रेरकोऽस्ति । पृषदश्वः । पृषत्यः श्वेतबिंद्वंकिता मृग्योऽश्वस्थानीया यस्य स तथोक्तः । युवा नित्यतरुणः तविषीभिरन्येषामसाधारणैर्बलैरावृतः परिवेष्वितः सत्यः सत्कर्मार्हः ऋणयावा स्तोतृणामृणस्यापगमयिता । बहुलस्य धनस्य दातेत्यर्थः । आनेद्यः । प्रशस्यनामैतत् । सर्वैरनिंदितः वृषा जलानां वर्षिता । एवंभूतो मरुद्गणोऽस्या धियोऽस्मदीयस्यास्य कर्मणोऽथानंतरं प्रावितासि । प्रकर्षेण रक्षिता भवति ॥ अया । सुपां सुलुगिति षष्ठ्या याचादेशः । हलि लोपः । ७-२-११३ । इतीदम इद्रूपस्य लोपः । ईशानः । ईश ऐश्वर्य इत्यस्मात्ताच्छीलिकश्चानश् । तस्य लसार्वधातुकत्वाभावेन चित्स्वरेणांतोदात्तत्वम् । अया ईशान इत्यत्रेषा अक्षादित्वात्प्रकृतिभावः । असि । पुरुषव्यत्ययः । ऋणयावा । या प्रापण इत्यस्मादंतर्भावितण्यर्थादातो मनिन्निति वनिप् । अनेद्यः । णिदि कुत्सायाम् । ऋहलोर्ण्यदिति ण्यत् । आगमानुशासनस्यानित्यत्वान्नुमभावे लघूपधगुणः । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ४ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३