मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८७, ऋक् ६

संहिता

श्रि॒यसे॒ कं भा॒नुभि॒ः सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ ।
ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्न॑ः ॥

पदपाठः

श्रि॒यसे॑ । कम् । भा॒नुऽभिः॑ । सम् । मि॒मि॒क्षि॒रे॒ । ते । र॒श्मिऽभिः॑ । ते । ऋक्व॑ऽभिः । सु॒ऽखा॒दयः॑ ।
ते । वाशी॑ऽमन्तः । इ॒ष्मिणः॑ । अभी॑रवः । वि॒द्रे । प्रि॒यस्य॑ । मारु॑तस्य । धाम्नः॑ ॥

सायणभाष्यम्

ते पूर्वोक्ता मरुतो भानुभिर्भानुशीलैर्दीप्यमानैः सूर्यरश्मिभिः सह कं वृष्व्युदकं श्रीयसे श्रयितुं प्राणिभिः सेवितुं सं मिमिक्षिरे । सम्यग्मेढुमिच्छंति । पृथिवीं वृष्व्युदकेन सम्यक् सेक्तुमिच्छंति । एवं वृष्टिमुत्पाद्य ते मरुत ऋक्वभिः स्तुतिमद्भिर्ऋत्विग्भिः सह सुखादयः शोभस्य हविषो भक्षयितारो भवंति । वाशीमंतः । वाशीति वाङ्नाम । शोभनया स्तुतिलक्षणया वाचोपेताः इष्मिणो गतिमंतः अभीरवो भयरहितास्ते मरुतः । प्रियस्य सर्वाभिमतस्य मारुतस्य मरुत्संबंधिनो धाम्नः स्थानस्य सर्वाभिमतं मरुत्संबद्धं विशिष्टं स्थानं विद्रे । लब्दवंतः ॥ श्रियसे । तुमर्थे सेसेनिति कसेन्प्रत्ययः । मिमिक्षिरे । मिह सेचने । अस्मादिच्छासनंताल्लिट्यमंत्र इति निषेधादामभावः । व्यत्ययेनात्मनेपदम् । सुखादयः खादृ भक्षणे । औणादिक इप्रतयः । शोभना खादिर्भक्षणं येषाम् । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । इष्मिणः । इष गतौ । इषुयुधींधीत्यादिना मक् । तॆतो मत्वर्थीय इनिः । विद्रे । विद्लृलाभे । लिट द्विर्वचनप्रकरणे छंदसि वेति व्यक्तव्यमिति द्विर्वचनाभावः । इरयो र इतीरयो रेभावः ॥ ६ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३