मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८९, ऋक् ३

संहिता

तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म् ।
अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥

पदपाठः

तान् । पूर्व॑या । नि॒ऽविदा॑ । हू॒म॒हे॒ । व॒यम् । भग॑म् । मि॒त्रम् । अदि॑तिम् । दक्ष॑म् । अ॒स्रिध॑म् ।
अ॒र्य॒मण॑म् । वरु॑णम् । सोम॑म् । अ॒श्विना॑ । सर॑स्वती । नः॒ । सु॒ऽभगा॑ । मयः॑ । क॒र॒त् ॥

सायणभाष्यम्

तान्विश्वान्देवान्पूर्वया पूर्वकालीनया नित्यया निविदा वेदात्मिकया वाचा । निविदिति वाङ्नाम । यद्वा । निविदा विश्वे देवाः सोमस्य मत्सन्नित्यादिकया वैश्वदेवा निविदा वयं हूमहे । आह्वयामः । देवानिति यत्सामान्येनोक्तं तदेव विव्रियते । भगं भजनीयं द्वादशानामादित्यानामन्यतमं मित्रं प्रमीतेस्त्रायकमहरभिमानिनं देवम् । मैत्रं वा अहः । तै ब्रा १-७-१०-१ । इति श्रुतेः । अदितिमखंडनीयामदीनां वा देवमातरं दक्षं सर्वस्य जगतो निर्माणे समर्थं प्रजापतिम् । यद्व्या प्राणरूपेण सर्वेषु प्राणिषु व्याप्य वर्तमानं हिरण्यगर्भम् । प्राणो वै दक्ष इति । श्रुतेः । अस्रिधं शोषणरहितं सर्वदैवकरूपेण वर्तमानं मरुद्गणम् । अर्यमणं अरीन् मंदेहादीनसुरान्यच्छति नियच्छतीत्यर्यमा सूर्यः असौ वा आदित्योऽर्यमेति श्रुतेः । तम् । वरुणम् । वृणोति पापकृतः स्वकीयैः पाशैरावृणोतीति रात्र्यभिमानिदेवो वरुणः । श्रूयते च । वारुणी रात्रिः । तै ब्रा १-७-१०-१ । इति । सोमं द्वेधात्मानं विभज्य पृथिव्यां लतारूपेण दिवि च चंद्रात्मना देवतारूपेण वर्तमानम् । अश्विनाश्ववंतौ । यद्वा । सर्वं व्याप्नुवंतौ । तथा च यास्कः । अश्विनौ यद्व्यश्नुवाते सर्वं रसेनान्यो ज्योतिषान्योऽश्वैरश्विनावित्यौर्णवाभस्तत्कावश्विनौ द्यावापृथिव्यावित्येकेऽहोरात्रावित्येके सूर्यचंद्रमसावित्येके राजानौ पुण्यकृतावित्यैतिहासिकाः । नि १२-१ । इति एवंभूतान् सर्वान्देवानस्मद्रक्षणार्थमाह्वयाम इति पूर्वत्र संबंधः । अस्माभिराहूता सुभगा शोभनधनोपेता सरस्वती नोऽस्मभ्यं मयः सुखं करत् । करोतु ॥ हूमहे ह्वेञो लट ह्व इत्यनुवृत्तौ बहुलं छंदसीति संप्रसारणम् । परपूर्वत्वे हल इति दीर्घत्वम् । बहुलं छंदसीति शपो लुक् । अस्रिधम् । स्रिधु शोषणे । संपदादिलक्षणो भावे क्विप् । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । मयस्करत् । करोतेर्लेट्यडागमः । बहुलं छंदसीति विकरणस्य लुक् । अतः कृकमीति विसर्जनीयस्य सत्वं ॥ ३ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५