मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८९, ऋक् ८

संहिता

भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः ।
स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑ः ॥

पदपाठः

भ॒द्रम् । कर्णे॑भिः । शृ॒णु॒या॒म॒ । दे॒वाः॒ । भ॒द्रम् । प॒श्ये॒म॒ । अ॒क्षऽभिः॑ । य॒ज॒त्राः॒ ।
स्थि॒रैः । अङ्गैः॑ । तु॒स्तु॒ऽवांसः॑ । त॒नूभिः॑ । वि । अ॒शे॒म॒ । दे॒वऽहि॑तम् । यत् । आयुः॑ ॥

सायणभाष्यम्

अस्ति सौम्यचरुस्तृतीयसवने । तेन चरुणा देवतामिष्ट्वेष्टशेषे तस्मिन्बहु घृतमवनीय तस्मिन्वषट् कर्त्रा स्वकीया छाया द्रष्टव्या । सा यदि न दृश्येत तदानीं भद्रमित्येका पठितव्या । त्वं सोमेति खंडे तथैव सूत्र्यते । राज्ञा सोमेन तद्वयमस्मासु धारयामसि भद्रं कर्णेभिः शृणुयाम देवा इति च (आ ५-१९) इति ॥ महानाम्नीव्रतेऽष्येषा भूमिस्पर्शने जप्या । सूत्रितं चैतद्विदमिति खंडे । भद्रं कर्णेभिः शृणुयाम देवाः शं न इंद्राग्नी भवतामवोभिः । आ । ८-१४ । इति ॥

हे देवा डानादिगुणयुक्ताः सर्वे देवाः कर्णेभिरस्मदीयैः श्रोत्रैर्भद्रं भजनीयं कल्याणं वचनं शृणुयाम । युष्मत्प्रसादाच्छ्रोतुं समर्थाः स्याम । अस्माकं बाधिर्यं कदाचिदपि मा भूत् । हे यजत्रा यागेषु चरुपुरोडाशादिभिर्यष्टव्या देवा अक्षभिरक्षिभिरात्मीयैश्चक्षुर्भिर्भद्रं शोभनं पश्येम । द्रष्टुं समर्थाः स्याम । अस्माकं दृष्टिप्रतिघातोऽपि मा भूत् । स्थिरैर्दृढैरंगैर्हस्तपादादिभिरवयवैस्तनूभिः शरीरैश्च युक्ता वयं तुष्टुवांसो युष्मान् स्तुवंतो यदायुः षोडशाधिकशतप्रमाणं विंशत्यधिकशतप्रमाणं वा देवहितं देवेन प्रजापतिना स्थापितं तद्व्यशेम । प्राप्नुयाम ॥ कर्णेभिः । बहुलं छंदसीति भिस ऐसभावः । अक्षभिः । छंदस्यपि दृश्यत इत्यनङ् स चोदात्तः । यजत्राः । अमिनक्षीत्यादिना यजेरत्रन् प्रत्ययः । तुष्टुवांसः । ष्टुञ् स्तुतौ । लिटः क्वसुः । शपूर्वाः खय इति तकारः शिष्यते । अशेम । अशू व्याप्तौ । लिङ्याशिष्यङ् । यदि तु तत्र परिगणनमन्यव्यावृत्त्यर्थं तदानीं लिङि व्यत्ययेन शप् । देवहितम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वं ॥ ८ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६