मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् १

संहिता

त्वं सो॑म॒ प्र चि॑कितो मनी॒षा त्वं रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म् ।
तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीरा॑ः ॥

पदपाठः

त्वम् । सो॒म॒ । प्र । चि॒कि॒तः॒ । म॒नी॒षा । त्वम् । रजि॑ष्ठम् । अनु॑ । ने॒षि॒ । पन्था॑म् ।
तव॑ । प्रऽनी॑ती । पि॒तरः॑ । नः॒ । इ॒न्दो॒ इति॑ । दे॒वेषु॑ । रत्न॑म् । अ॒भ॒ज॒न्त॒ । धीराः॑ ॥

सायणभाष्यम्

त्वं सोमेति त्रयोविंशत्यृचं सप्तमं सूक्तं गोतमस्यार्षं सोमदेवताकम् । पंचम्याद्याः षोडश्यंता द्वादशर्चो गायत्र्यः । सप्तदश्युष्णिक् । शिष्टादश त्रिष्टुभः । तथा चानुक्रांतम् । त्वं सोम त्र्यधिका सौम्यं पंचम्यादि गायत्र्यो द्वादशोष्णिक् चेति ॥ सूक्त विनियोगो लैंगिकः ॥ एकादशिनस्य सौम्यस्य पशोर्वपापुरोडाशयोस्त्वं सोमेति द्वे ऋचावनुवाक्ये । सूत्रितं च । त्वं सोम प्र चिकितो मनीषेति द्वे । अ ३-७ । इति ॥ महापितृयज्ञ एकैकस्य हविषो द्वे द्वे अनुवाक्ये । तत्र सोमस्य पितृमतस्त्वं सोमेत्येषा प्रथमानुवाक्या । दक्षिणाग्नेरग्निमिति खंडे सूत्रितम् । त्वं सोम प्र चिकितो मनीषा सोमो धेनुं य आ २-१९ । इति ॥ एषैव प्रायणीयेष्टौ सौम्यस्यानुवाक्या । तदहः प्रायणीयेष्टिरित्यत्र सूत्रितम् । त्वं सोम प्र चिकितो मनीषा या ते धामानि दिवि या पृथिव्याम् (आ ४-३) इति ॥

हे सोम त्वं मनीषा मनीषयास्मदीयया बुद्ध्या प्र चिकितः । प्रकर्षेण ज्ञातोऽसि । वयं त्वां स्तुतिभिरज्ञासिष्मेत्यर्थः । अतस्त्वं रजिष्ठमृजुतममकुटलं पंथां पंथानं कर्मफलावाप्तिहेतुभूतं मार्गमनु नेषि । अस्माननुक्रमेण प्रापयसि । किंच हे इंदो उंदनशील सर्वं जगदमृतेन क्लेदयितः सोम तव प्रणीती प्रणीत्या त्वत्कर्तृकेण प्रकृष्टनयनेन धीरा धीमंतः कर्मवंतः प्रज्ञावंतो वा नोऽस्माकं पितरो देवेष्विंद्रादिषु रत्नं रमणीयं धनमभजंत । असेवंत । प्राप्नुवन् । अतोऽस्मानपि तादृशं धनं प्रापयेत्यर्थः ॥ प्र चिकितः । कित ज्ञाने । अस्मात्कर्मणि निष्ठा । छांदसं द्विर्वचनम् । यद्वा । यङ्लुगंतान्निष्ठा । संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणो यङ्लुकोरित्यभ्यासस्य गुणाभावः । यद्वा । छंदस्युभयथेति निष्ठायाः सार्वधातुकसंज्ञायां शप् । जुहोत्यादित्वात्तस्य श्लुः । श्लाविति द्विर्वचनम् । गतिरनंतर इति गते प्रकृतिस्वरत्वम् । मनीषाम् । सुपां सुलुगिति तृतीयाया डादेशः । रजिष्ठम् । ऋजुशब्दादिष्ठनि विभाषर्जोश्छंजसि (पा ६-४-१६२) इति रत्वम् । टेरिति टलोपः । नेषि । नयतेर्लट बहुलं छंदसीति शपो लुक् । पंथां पथिमथ्यृभुक्षामात् (पा ७-१-८५) इत्यसावपि व्यत्ययेनात्वम् । पथिमथोः सर्वनामस्थान इत्याद्युदात्तत्वम् । प्रणीती । तादौ चेति गतेः प्रकृतिस्वरत्वम् । सुपां सुलुगिति तृतीयायाः पूर्वसवर्णदीर्घत्वं ॥ १ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९