मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९१, ऋक् ५

संहिता

त्वं सो॑मासि॒ सत्प॑ति॒स्त्वं राजो॒त वृ॑त्र॒हा ।
त्वं भ॒द्रो अ॑सि॒ क्रतु॑ः ॥

पदपाठः

त्वम् । सो॒म॒ । अ॒सि॒ । सत्ऽप॑तिः । त्वम् । राजा॑ । उ॒त । वृ॒त्र॒ऽहा ।
त्वम् । भ॒द्रः । अ॒सि॒ । क्रतुः॑ ॥

सायणभाष्यम्

पौर्णमासेष्टौ सौम्यस्याज्यभागस्य त्वं सोमेत्येषानुवाक्या । सूत्रितं च अग्निर्वृत्राणि जंघनदिति पूर्वस्याज्यभागस्यानुवाक्या त्वं सोमासि सत्पतिरित्युत्तरस्य (आ १-५) इति । एवं यत्र यत्र वार्त्रघ्नावाज्यभागौ तत्र सर्वत्रास्या विनियोगः ॥ प्रातःकालीनायामुपसदि प्रधानस्य सौम्यस्यैपैवानुवाक्या । आपराह्णिक्यामुपसदि सैव याज्या । सूत्रितं च । त्वं सोमासि सत्पतिर्गयस्फानो अमीवहा इति विपर्यासो यज्यानुवाक्यानाम् (आ ४-८) इति च ॥

हे सोम त्वं सत्पतिरसि । सतां कर्मसु वर्तमानानां ब्राह्मणानामधिपतिर्भवसि । तस्मात्सोमराजानो ब्राह्मणाः । तै ब्रा १-७-४-२ । इति श्रुतेः । यद्वा । संतः स्वानादयः पतयः पालका यस्य सोमस्य तादृशो भवसि । तथा चाम्नायते । स्वान भ्राजेत्याहैते वा अमुष्मिन् लोके सोममरक्षन् । तै सं ६-१-१०-५ । इति । उतापि च राजा राजमानस्त्वं वृत्रहा वृत्रस्यासुरस्य शत्रोर्वा हंतासि । भद्रः शोभसः क्रतुर्योयमग्निष्टोमादियागस्त्वमेव तद्रूपो भवसि । त्वत्साध्यत्वाद्यागानां ॥ सत्पतिः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तत्पुरुषपक्षे तु पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वं ॥ ५ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९